brdungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=*bhū.kā.kṛ. tāḍitam — [[rnga brdungs pa]] bheryastāḍitāḥ vi.va.207ka/1.81; parāhatam — [[lha'i rol mo'i cha byad dag kyang brdungs so]]// divyāni vādyabhāṇḍāni parāhatāni a.śa.187ka/172; ākoṭitam—[[gaN+DI brdungs]] gaṇḍī ākoṭitā lo.ko.1326; saṃpravāditam — [[rol mo mkhan mkhas pas brdungs shing blangs na sgra 'jam zhing snyan pa yid du 'ong ba dag 'byung ba]] kuśalairgandharvaiḥ saṃpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati a.sā.426ka/240; kuṭṭitam — [[bu ram shing brdungs pa ltar brdungs sam]] ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; ghaṭṭitam — [[ma brdungs pa]] aghaṭṭitāḥ ma.vyu.6629; vighaṭṭitam — [[khyod kyis sgo ni brdungs pa na]]// tvayā dvāri vighaṭṭite a.ka.66ka/6.154;  
|negi-def=*bhū.kā.kṛ. tāḍitam — [[rnga brdungs pa]] bheryastāḍitāḥ vi.va.207ka/1.81; parāhatam — [[lha'i rol mo'i cha byad dag kyang brdungs so]]// divyāni vādyabhāṇḍāni parāhatāni a.śa.187ka/172; ākoṭitam—[[gaN+DI brdungs]] gaṇḍī ākoṭitā lo.ko.1326; saṃpravāditam — [[rol mo mkhan mkhas pas brdungs shing blangs na sgra 'jam zhing snyan pa yid du 'ong ba dag 'byung ba]] kuśalairgandharvaiḥ saṃpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati a.sā.426ka/240; kuṭṭitam — [[bu ram shing brdungs pa ltar brdungs sam]] ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; ghaṭṭitam — [[ma brdungs pa]] aghaṭṭitāḥ ma.vyu.6629; vighaṭṭitam — [[khyod kyis sgo ni brdungs pa na]]// tvayā dvāri vighaṭṭite a.ka.66ka/6.154;  
*vi. kuṭṭakaḥ — [[zangs brdungs pa]] tāmrakuṭṭakaḥ a.ko.2.10.8; kuṭṭyamānaḥ — [[bu ram shing brdungs pa ltar brdungs sam]] ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; [[sgra yang brdungs pa'i rdzas la yod pas de mtshungs so]]// kvathya(?kuṭṭya)mānadravyaśabde'pi samānametat pra.a.166ka/516; tāḍayantī — [[btsun mo yang]]… [[lag pa gnyis kyis brang brdungs te]] devī ca…bāhubhyāmurastāḍayantī su.pra.57ka/113.
*vi. kuṭṭakaḥ — [[zangs brdungs pa]] tāmrakuṭṭakaḥ a.ko.2.10.8; kuṭṭyamānaḥ — [[bu ram shing brdungs pa ltar brdungs sam]] ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; [[sgra yang brdungs pa'i rdzas la yod pas de mtshungs so]]// kvathya(?kuṭṭya)mānadravyaśabde'pi samānametat pra.a.166ka/516; tāḍayantī — [[btsun mo yang]]… [[lag pa gnyis kyis brang brdungs te]] devī ca…bāhubhyāmurastāḍayantī su.pra.57ka/113.
|dictionary=Negi
}}
}}

Latest revision as of 03:13, 28 July 2021

brdungs pa
*bhū.kā.kṛ. tāḍitam — rnga brdungs pa bheryastāḍitāḥ vi.va.207ka/1.81; parāhatam — lha'i rol mo'i cha byad dag kyang brdungs so// divyāni vādyabhāṇḍāni parāhatāni a.śa.187ka/172; ākoṭitam—gaN+DI brdungs gaṇḍī ākoṭitā lo.ko.1326; saṃpravāditam — rol mo mkhan mkhas pas brdungs shing blangs na sgra 'jam zhing snyan pa yid du 'ong ba dag 'byung ba kuśalairgandharvaiḥ saṃpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati a.sā.426ka/240; kuṭṭitam — bu ram shing brdungs pa ltar brdungs sam ikṣukuṭṭitavadvā kuṭṭyamānasya śi.sa.102ka/101; ghaṭṭitam — ma brdungs pa aghaṭṭitāḥ ma.vyu.6629; vighaṭṭitam — khyod kyis sgo ni brdungs pa na// tvayā dvāri vighaṭṭite a.ka.66ka/6.154;

{{#arraymap:brdungs pa

|; |@@@ | | }}