bris pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* bhū.kā.kṛ. likhitaḥ — [[ri mor bris pa'i gnod sbyin mthong nas de'i dus su gnod sbyin no snyam du 'khrul pa skye'i]] citralikhitaṃ ca yakṣaṃ dṛṣṭvā tatkālaṃ bhrāntirutpadyate—yakṣa iti abhi.sphu.101ka/780; ālikhitaḥ — [[khyod kyi dga' ba'i grogs pos snying gi dga' grogs su zhig rdo ba'i gzhi la bris pa de nyid kyi phyogs su lhung ba 'dis]] yā sā priyavayasyena te kā'pi hṛdayavallabhā ālikhitā tasyāṃ pakṣapātinā nā.nā. 234kha/85; abhilikhitaḥ — [[bdag chos bris pa snying nas sbyin par mi 'dod pa kho na ma yin]] mā haivāhamāśayata eva na dātukāmo'bhilikhitaṃ dharmam bo.bhū.68kha/88;  
* bhū.kā.kṛ. likhitaḥ — [[ri mor bris pa'i gnod sbyin mthong nas de'i dus su gnod sbyin no snyam du 'khrul pa skye'i]] citralikhitaṃ ca yakṣaṃ dṛṣṭvā tatkālaṃ bhrāntirutpadyate—yakṣa iti abhi.sphu.101ka/780; ālikhitaḥ — [[khyod kyi dga' ba'i grogs pos snying gi dga' grogs su zhig rdo ba'i gzhi la bris pa de nyid kyi phyogs su lhung ba 'dis]] yā sā priyavayasyena te kā'pi hṛdayavallabhā ālikhitā tasyāṃ pakṣapātinā nā.nā. 234kha/85; abhilikhitaḥ — [[bdag chos bris pa snying nas sbyin par mi 'dod pa kho na ma yin]] mā haivāhamāśayata eva na dātukāmo'bhilikhitaṃ dharmam bo.bhū.68kha/88;  
* nā. likhitaḥ, ṛṣiḥ — [[bA rA Na sIr sngon byung ba]]/ /[[drang srong dung dang bris pa'o]]/ /[[skye ba gzhan la dung de ring]]/ /[[mau gal gyi bu nyid du gyur]]/ /[[bris pa shA ri'i bu 'di ste]]// abhūtāṃ śaṅkhalikhitau vārāṇasyāmṛṣī purā  …janmāntare sa śaṅkho'dya maudgalyāyanatāṃ gataḥ  likhitaḥ śāriputraḥ a.ka.3ka/50.21; [[sngon byung ba bA rA Na sI'i grong khyer na drang srong dung dang bris pa zhes bya ba gnyis shig nye bar rten cing gnas so]]// (bhūtapūrvaṃ vārāṇasyāṃ nagaryāmupani)sṛtya dvau ṛṣī prativasataḥ  śaṅkhaśca likhitaśca vi.va.284kha/1.101.
* nā. likhitaḥ, ṛṣiḥ — [[bA rA Na sIr sngon byung ba]]/ /[[drang srong dung dang bris pa'o]]/ /[[skye ba gzhan la dung de ring]]/ /[[mau gal gyi bu nyid du gyur]]/ /[[bris pa shA ri'i bu 'di ste]]// abhūtāṃ śaṅkhalikhitau vārāṇasyāmṛṣī purā  …janmāntare sa śaṅkho'dya maudgalyāyanatāṃ gataḥ  likhitaḥ śāriputraḥ a.ka.3ka/50.21; [[sngon byung ba bA rA Na sI'i grong khyer na drang srong dung dang bris pa zhes bya ba gnyis shig nye bar rten cing gnas so]]// (bhūtapūrvaṃ vārāṇasyāṃ nagaryāmupani)sṛtya dvau ṛṣī prativasataḥ  śaṅkhaśca likhitaśca vi.va.284kha/1.101.
|dictionary=Negi
}}
}}

Latest revision as of 03:17, 28 July 2021

bris pa
* saṃ. ālekhanam — dkyil 'khor bris pa med par maṇḍalālekhanābhāve vi.pra.94kha/3.5; ālekhyam — de yis 'di brjod tshe na des/ /de mthong gtang bar yongs ma nus/ /de gdong la bris ri mo yis/ /las kyi slad nyid bcings pa bzhin// ityuktastena tāṃ dṛṣṭvā tyaktuṃ naiva śaśāka saḥ niruddhaḥ karmaṇā hyeva tanmukhālekhyalekhayā a.ka.179ka/20.44; ālikhitam — de skad smra zhing bud med dag/ /bris pa ring nas mthong gyur nas// iti bruvāṇaṃ taṃ dṛṣṭvā dūrādālikhitaṃ ca tat a.ka.105ka/10.58; citraṇā—ji ltar bar snang tshon ris bris pa dang/ /nam mkha'i dbyings la rlung gnas ji bzhin du// antarīkṣa iva raṅgacitraṇā mārutaḥ khagapathāśrito yathā da.bhū.171ka/5;

{{#arraymap:bris pa

|; |@@@ | | }}