brtse ba can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie=brtse ba can
|wylie=brtse ba can
|negi-def=vi. anukampakaḥ — [[sems can rnams la brtse ba can]]/ /[[phrad dang bral ba'i dgongs pa can]]/…[[la phyag 'tshal]]// anukampakasattveṣu saṃyogavigamāśaya  …namo'stu te  sū.a.256ka/175; samanukampakaḥ — [[byang chub sems dpa' thos mang dang]]/ /[[bden mthong smra mkhas brtse ba can]]// bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ …bodhisattvaḥ sū.a.187kha/84; anukampī — [['byung po kun la brtse ba can]]/ /[[khyod la dgra ni su yang med]]// tava naiko'pi vidveṣṭā sarvabhūtānukampinaḥ  kā.ā.339ka/3.132; kṛpāluḥ — [[de ltar blo bzang skyo ba med ldan brtse ba can]]// iti sumatirakhedavān kṛpāluḥ sū.a.186ka/82; dayānvitaḥ — [[grong khyer ut+pa la ldan par ni]]/ /[[grong khyer gtso bo'i bud med dag]]/ /[[sbyin dang tshul khrims brtse ba can]]/ /[[gser ldan ma zhes grags pa byung]]// nagaryāmutpalāvatyāṃ dānaśīladayānvitā  khyātā rukmavatī nāma pauramukhyāṅganā'bhavat  a. ka.14kha/51.6; dayāluḥ mi.ko.82kha  
|negi-def=vi. anukampakaḥ — [[sems can rnams la brtse ba can]]/ /[[phrad dang bral ba'i dgongs pa can]]/…[[la phyag 'tshal]]// anukampakasattveṣu saṃyogavigamāśaya  …namo'stu te  sū.a.256ka/175; samanukampakaḥ — [[byang chub sems dpa' thos mang dang]]/ /[[bden mthong smra mkhas brtse ba can]]// bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ …bodhisattvaḥ sū.a.187kha/84; anukampī — [['byung po kun la brtse ba can]]/ /[[khyod la dgra ni su yang med]]// tava naiko'pi vidveṣṭā sarvabhūtānukampinaḥ  kā.ā.339ka/3.132; kṛpāluḥ — [[de ltar blo bzang skyo ba med ldan brtse ba can]]// iti sumatirakhedavān kṛpāluḥ sū.a.186ka/82; dayānvitaḥ — [[grong khyer ut+pa la ldan par ni]]/ /[[grong khyer gtso bo'i bud med dag]]/ /[[sbyin dang tshul khrims brtse ba can]]/ /[[gser ldan ma zhes grags pa byung]]// nagaryāmutpalāvatyāṃ dānaśīladayānvitā  khyātā rukmavatī nāma pauramukhyāṅganā'bhavat  a. ka.14kha/51.6; dayāluḥ mi.ko.82kha  
|dictionary=Negi
}}
}}

Latest revision as of 03:24, 28 July 2021

brtse ba can
vi. anukampakaḥ — sems can rnams la brtse ba can/ /phrad dang bral ba'i dgongs pa can/…la phyag 'tshal// anukampakasattveṣu saṃyogavigamāśaya …namo'stu te sū.a.256ka/175; samanukampakaḥ — byang chub sems dpa' thos mang dang/ /bden mthong smra mkhas brtse ba can// bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ …bodhisattvaḥ sū.a.187kha/84; anukampī — 'byung po kun la brtse ba can/ /khyod la dgra ni su yang med// tava naiko'pi vidveṣṭā sarvabhūtānukampinaḥ kā.ā.339ka/3.132; kṛpāluḥ — de ltar blo bzang skyo ba med ldan brtse ba can// iti sumatirakhedavān kṛpāluḥ sū.a.186ka/82; dayānvitaḥ — grong khyer ut+pa la ldan par ni/ /grong khyer gtso bo'i bud med dag/ /sbyin dang tshul khrims brtse ba can/ /gser ldan ma zhes grags pa byung// nagaryāmutpalāvatyāṃ dānaśīladayānvitā khyātā rukmavatī nāma pauramukhyāṅganā'bhavat a. ka.14kha/51.6; dayāluḥ mi.ko.82kha

{{#arraymap:brtse ba can

|; |@@@ | | }}