bsnyon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# = [[smayon pa]] madaḥ — ataḥ pratipadaṃ bhinnā varṇā iti parisphuṭam  damo mado latā tāla ityādikramabhedataḥ ta.sa.98kha/874;  
# = [[smayon pa]] madaḥ — ataḥ pratipadaṃ bhinnā varṇā iti parisphuṭam  damo mado latā tāla ityādikramabhedataḥ ta.sa.98kha/874;  
* vi. apalāpī — [[grags pa thams cad la bsnyon pa]] sarvapratītyapalāpī ta. pa.28ka/503; [[phyi rol gyi don la bsnyon pa]] bāhyārthāpalāpī ta.pa.125kha/701; apavādī — sadasatpakṣabhedena śabdārthānapavādibhiḥ  vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ pra.vṛ.193-2/71.
* vi. apalāpī — [[grags pa thams cad la bsnyon pa]] sarvapratītyapalāpī ta. pa.28ka/503; [[phyi rol gyi don la bsnyon pa]] bāhyārthāpalāpī ta.pa.125kha/701; apavādī — sadasatpakṣabhedena śabdārthānapavādibhiḥ  vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ pra.vṛ.193-2/71.
|dictionary=Negi
}}
}}

Latest revision as of 03:50, 28 July 2021

bsnyon pa
* saṃ.
  1. apalāpaḥ —evaṃ hyadṛṣṭāropo dṛṣṭārthāpalāpaśca na kṛtaḥ syāditi bhāvaḥ ta.pa.335kha/385; prayogo'palāpo vañcitakāyamityakaniṣṭhakṣepāṇām vi.sū.16ka/18; vyapalāpaḥ — vyapalāpaśca paurvasyetareṣu dvaitarasya vā pūrveṣu vi.sū.15kha/17; apahnavaḥ — svapne ca rūpādipratibhāsamatipratītameveti nāsyāpahnavaḥ śakyakriyaḥ ta.pa.306kha/1073
  2. = smayon pa madaḥ — ataḥ pratipadaṃ bhinnā varṇā iti parisphuṭam damo mado latā tāla ityādikramabhedataḥ ta.sa.98kha/874;

{{#arraymap:bsnyon pa

|; |@@@ | | }}