dge mtshan
Jump to navigation
Jump to search
(CSV import Negi Part-2) |
(No difference)
|
Latest revision as of 11:02, 28 July 2021
- dge mtshan
-
= dge ba'i mtshan
- saṃ.
- kutūhalam — iti saṃcintya suciraṃ sa saṃjātakutūhalaḥ a.ka.48.79; kautukam — darśayāmi tamatraiva draṣṭuṃ vaḥ kautukaṃ yadi a.ka.16.3; nāpi kautukamaṅgalapratisaṃyuktaṃ dānaṃ dadāti bo.bhū.72ka/84
- vinodanam — mano vinodane tasmin yadi deva prasīdati kurvantu kāñcanamṛgam a.ka.30.27
- śubhanimittam — tato māranigrahaṇaṃ kṛtvā punaḥ punaḥ śayyāsanaṃ kuryād yāvat śubhanimittaṃ labhate vi.pra.117kha/3.35.
- vi. = dge mtshan ldan pa kautukī — kumāraḥ… grāmālokanakautukī vrajan pathi nidhānāni vivṛtāni vyalokayat a.ka.24.92; mṛgayākelikautukī prasthitaḥ sudhano dhanvī a.ka.64.99.