rjes su mthong ba
Jump to navigation
Jump to search
(CSV import Negi Part-4) |
(No difference)
|
Latest revision as of 15:14, 28 July 2021
- rjes su mthong ba
-
*kri. samanupaśyati — sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca…bahujanaparitrāṇatāṃ ca samanupaśyati da.bhū.196ka/19;
- saṃ. anudarśanam — punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye la.a.70kha/19.