rkyen gzhan dang bral ba
Jump to navigation
Jump to search
(CSV import Negi Part-4) |
(No difference)
|
Latest revision as of 15:18, 28 July 2021
- rkyen gzhan dang bral ba
-
# vi. pratyayāntaravikalaḥ — tadevaṃ paśyataḥ kasyacinna pratyayāntaravikalo nāma, svabhāvaviśeṣavikalastu bhavet nyā.ṭī.50kha/105
- saṃ. pratyayāntaravaikalyam nyā.ṭī.50kha/105.