anubhavati (960)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=32
|bhs-page-num=32
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>anuBavati<k2>anuBavati
|bhs-entry=<k1>anuBavati<k2>anuBavati<br><b>anubhavati</b>¦ (in this sense = Pali anubhoti; cf. <b>pra-</b> <b>tyanubhavati</b> and <b>abhisaṃbhuṇati</b>), <i>suffices for, is</i> <i>sufficient to produce</i>: ābhayāpy ābhāṃ nānubhavato (can- drasūryau) SP 163.10; Pali equivalent nānubhonti, DN ii.12.13 etc., see CPD s.v. anubhavati, and cf. passage cited s.v. <b>lokāntarikā</b>; in Mv parallels abhisaṃbhuṇanti; in Divy pratyanubhavatas. Cf. <b>anubhūta</b>.
<b>anubhavati</b>¦ (in this sense = Pali anubhoti; cf. <b>pra-</b> <b>tyanubhavati</b> and <b>abhisaṃbhuṇati</b>), <i>suffices for, is</i> <i>sufficient to produce</i>: ābhayāpy ābhāṃ nānubhavato (can- drasūryau) SP 163.10; Pali equivalent nānubhonti, DN ii.12.13 etc., see CPD s.v. anubhavati, and cf. passage cited s.v. <b>lokāntarikā</b>; in Mv parallels abhisaṃbhuṇanti; in Divy pratyanubhavatas. Cf. <b>anubhūta</b>.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:49, 3 September 2021

anubhavati
Entry 960, Page 32, Col. 1
<k1>anuBavati<k2>anuBavati
anubhavati¦ (in this sense = Pali anubhoti; cf. pra- tyanubhavati and abhisaṃbhuṇati), suffices for, is sufficient to produce: ābhayāpy ābhāṃ nānubhavato (can- drasūryau) SP 163.10; Pali equivalent nānubhonti, DN ii.12.13 etc., see CPD s.v. anubhavati, and cf. passage cited s.v. lokāntarikā; in Mv parallels abhisaṃbhuṇanti; in Divy pratyanubhavatas. Cf. anubhūta.

{{#arraymap:

|; |@@@ | | }}