abhichāda (1472)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=50
|bhs-page-num=50
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>aBiCAda<k2>aBiCAda
|bhs-entry=<k1>aBiCAda<k2>aBiCAda<br><b>abhichāda</b>¦, nt. (to <b>abhichādayati</b>, q.v.), <i>present,</i> <i>honorarium</i>: Mv iii.193.8 (hiraṇyasya suvarṇasya ca va- strābharaṇānāṃ ca mahāntam rāśiṃ kṛtvā…) idam te abhichādaṃ bhavatu.
<b>abhichāda</b>¦, nt. (to <b>abhichādayati</b>, q.v.), <i>present,</i> <i>honorarium</i>: Mv iii.193.8 (hiraṇyasya suvarṇasya ca va- strābharaṇānāṃ ca mahāntam rāśiṃ kṛtvā…) idam te abhichādaṃ bhavatu.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:50, 3 September 2021

abhichāda
Entry 1472, Page 50, Col. 1
<k1>aBiCAda<k2>aBiCAda
abhichāda¦, nt. (to abhichādayati, q.v.), present, honorarium: Mv iii.193.8 (hiraṇyasya suvarṇasya ca va- strābharaṇānāṃ ca mahāntam rāśiṃ kṛtvā…) idam te abhichādaṃ bhavatu.

{{#arraymap:

|; |@@@ | | }}