abhiniṣyandana (1547)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=53
|bhs-page-num=53
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>aBinizyandana<k2>aBinizyandana
|bhs-entry=<k1>aBinizyandana<k2>aBinizyandana<br><b>abhiniṣyandana</b>¦ (nt.; cf. Skt. abhiniṣyandate, very rare), <i>irrigation, infiltration</i> (as) <i>with moisture</i>: Gv 430.19 cittanagarābhiniṣyandanaprayuktena te…bhavitavyaṃ sarvatathāgatadharmameghasaṃpratīcchanatayā.
<b>abhiniṣyandana</b>¦ (nt.; cf. Skt. abhiniṣyandate, very rare), <i>irrigation, infiltration</i> (as) <i>with moisture</i>: Gv 430.19 cittanagarābhiniṣyandanaprayuktena te…bhavitavyaṃ sarvatathāgatadharmameghasaṃpratīcchanatayā.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:51, 3 September 2021

abhiniṣyandana
Entry 1547, Page 53, Col. 2
<k1>aBinizyandana<k2>aBinizyandana
abhiniṣyandana¦ (nt.; cf. Skt. abhiniṣyandate, very rare), irrigation, infiltration (as) with moisture: Gv 430.19 cittanagarābhiniṣyandanaprayuktena te…bhavitavyaṃ sarvatathāgatadharmameghasaṃpratīcchanatayā.

{{#arraymap:

|; |@@@ | | }}