abhisaṃparāya (1681)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=58
|bhs-page-num=58
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>aBisaMparAya<k2>aBisaMparAya
|bhs-entry=<k1>aBisaMparAya<k2>aBisaMparAya<br><b>abhisaṃparāya</b>¦, m. (= Pali id.; based on the adv. Pali °rāyaṃ, prepos. cpd., see CPD; cf. <b>saṃparāya</b>), <i>future state</i>: LV 88.20 (kā…gatir…) ko 'bhisaṃparāyaḥ (in Pali also correlated with gati); Divy 187.16 and 200.5 kā gātiḥ kā upapattiḥ ko °yaḥ; in Bbh 25.16 and 28.1 dṛṣṭe dharme abhisaṃparāye vā (ca) <i>in the present state or</i> (and) <i>in a future one</i> (in this last phrase Pali uses instead the adv. °rāyaṃ, see CPD: diṭṭhe c’ eva dhamme abhisam- parāyaṃ ca DN iii.83.19 etc.).
<b>abhisaṃparāya</b>¦, m. (= Pali id.; based on the adv. Pali °rāyaṃ, prepos. cpd., see CPD; cf. <b>saṃparāya</b>), <i>future state</i>: LV 88.20 (kā…gatir…) ko 'bhisaṃparāyaḥ (in Pali also correlated with gati); Divy 187.16 and 200.5 kā gātiḥ kā upapattiḥ ko °yaḥ; in Bbh 25.16 and 28.1 dṛṣṭe dharme abhisaṃparāye vā (ca) <i>in the present state or</i> (and) <i>in a future one</i> (in this last phrase Pali uses instead the adv. °rāyaṃ, see CPD: diṭṭhe c’ eva dhamme abhisam- parāyaṃ ca DN iii.83.19 etc.).
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:51, 3 September 2021

abhisaṃparāya
Entry 1681, Page 58, Col. 2
<k1>aBisaMparAya<k2>aBisaMparAya
abhisaṃparāya¦, m. (= Pali id.; based on the adv. Pali °rāyaṃ, prepos. cpd., see CPD; cf. saṃparāya), future state: LV 88.20 (kā…gatir…) ko 'bhisaṃparāyaḥ (in Pali also correlated with gati); Divy 187.16 and 200.5 kā gātiḥ kā upapattiḥ ko °yaḥ; in Bbh 25.16 and 28.1 dṛṣṭe dharme abhisaṃparāye vā (ca) in the present state or (and) in a future one (in this last phrase Pali uses instead the adv. °rāyaṃ, see CPD: diṭṭhe c’ eva dhamme abhisam- parāyaṃ ca DN iii.83.19 etc.).

{{#arraymap:

|; |@@@ | | }}