upariṣṭā (3754)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=139
|bhs-page-num=139
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>uparizwA<k2>uparizwA
|bhs-entry=<k1>uparizwA<k2>uparizwA<br><b>upariṣṭā</b>¦, semi-MIndic for Skt. °ṭāt, postp., <i>above</i>, with gen.: Mmk 41.7 teṣām apy upariṣṭā aṣṭau uṣṇīṣarā- jānaḥ (in 41.5 note teṣām upariṣṭāt); 63.9 teṣāṃ copari- ṣṭā…; 63.14 āryamañjuśriyasyopariṣṭāḥ (read °ṭā) anekaratnoparacitaṃ…vimānamaṇḍalaṃ…abhilikhet; 68.23 teṣāṃ copariṣṭā…; 132.5 (vs) parvatasyopariṣṭā [Page140-a+ 71] vai kuryād ratnamālakām. (Impossible to construe the form as n. pl. of adj. upariṣṭa = Pali upariṭṭha, n. pr., see prec.)
<b>upariṣṭā</b>¦, semi-MIndic for Skt. °ṭāt, postp., <i>above</i>, with gen.: Mmk 41.7 teṣām apy upariṣṭā aṣṭau uṣṇīṣarā- jānaḥ (in 41.5 note teṣām upariṣṭāt); 63.9 teṣāṃ copari- ṣṭā…; 63.14 āryamañjuśriyasyopariṣṭāḥ (read °ṭā) anekaratnoparacitaṃ…vimānamaṇḍalaṃ…abhilikhet; 68.23 teṣāṃ copariṣṭā…; 132.5 (vs) parvatasyopariṣṭā [Page140-a+ 71] vai kuryād ratnamālakām. (Impossible to construe the form as n. pl. of adj. upariṣṭa = Pali upariṭṭha, n. pr., see prec.)
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:59, 3 September 2021

upariṣṭā
Entry 3754, Page 139, Col. 2
<k1>uparizwA<k2>uparizwA
upariṣṭā¦, semi-MIndic for Skt. °ṭāt, postp., above, with gen.: Mmk 41.7 teṣām apy upariṣṭā aṣṭau uṣṇīṣarā- jānaḥ (in 41.5 note teṣām upariṣṭāt); 63.9 teṣāṃ copari- ṣṭā…; 63.14 āryamañjuśriyasyopariṣṭāḥ (read °ṭā) anekaratnoparacitaṃ…vimānamaṇḍalaṃ…abhilikhet; 68.23 teṣāṃ copariṣṭā…; 132.5 (vs) parvatasyopariṣṭā [Page140-a+ 71] vai kuryād ratnamālakām. (Impossible to construe the form as n. pl. of adj. upariṣṭa = Pali upariṭṭha, n. pr., see prec.)

{{#arraymap:

|; |@@@ | | }}