gamya (5673)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=210
|bhs-page-num=210
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>gamya<k2>gamya
|bhs-entry=<k1>gamya<k2>gamya<br><b>gamya</b>¦, adj., <i>belonging to, property of</i> (with gen.): [Page210-b+ 71] Divy 42.28 (yasya nāmnā vahanaṃ) saṃsiddhayānapātram āgacchati tat tasya gamyaṃ bhavati; 232.26 (after almost the same first clause) tasyaiva tāni ratnāni gamyāni; 243.19 (etat suvarṇam) asmākaṃ gamyam.
<b>gamya</b>¦, adj., <i>belonging to, property of</i> (with gen.): [Page210-b+ 71] Divy 42.28 (yasya nāmnā vahanaṃ) saṃsiddhayānapātram āgacchati tat tasya gamyaṃ bhavati; 232.26 (after almost the same first clause) tasyaiva tāni ratnāni gamyāni; 243.19 (etat suvarṇam) asmākaṃ gamyam.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 14:23, 3 September 2021

gamya
Entry 5673, Page 210, Col. 1
<k1>gamya<k2>gamya
gamya¦, adj., belonging to, property of (with gen.): [Page210-b+ 71] Divy 42.28 (yasya nāmnā vahanaṃ) saṃsiddhayānapātram āgacchati tat tasya gamyaṃ bhavati; 232.26 (after almost the same first clause) tasyaiva tāni ratnāni gamyāni; 243.19 (etat suvarṇam) asmākaṃ gamyam.

{{#arraymap:

|; |@@@ | | }}