dṛḍhavīryatā (7472)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
|bhs-page-num=269
|bhs-page-num=269
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>dfQavIryatA<k2>dfQavIryatA<br>(<b>dṛḍhavīryatā</b>¦, intended as Bhvr. adj., <i>characterized</i> <i>by firm heroism</i>, with Mūlā; not n. of a nakṣatra: LV 389.17 (vs) Anurādhā ca Jyeṣṭhā ca Mūlā ca dṛḍhavīryatā (the Mv parallel iii.308.2 reads Mūlaś ca dṛḍhavīryavān), (18) dvāv Āṣāḍhe Abhijic ca Śravaṇo bhavati saptamaḥ; the count is correct taking Āṣāḍhe as two.)
|bhs-entry=(dfQavIryatA, dfQavIryatA)<br>(<b>dṛḍhavīryatā</b>¦, intended as Bhvr. adj., <i>characterized</i> <i>by firm heroism</i>, with Mūlā; not n. of a nakṣatra: LV 389.17 (vs) Anurādhā ca Jyeṣṭhā ca Mūlā ca dṛḍhavīryatā (the Mv parallel iii.308.2 reads Mūlaś ca dṛḍhavīryavān), (18) dvāv Āṣāḍhe Abhijic ca Śravaṇo bhavati saptamaḥ; the count is correct taking Āṣāḍhe as two.)
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 17:24, 15 September 2021

dṛḍhavīryatā
Entry 7472, Page 269, Col. 1
(dfQavIryatA, dfQavIryatA)
(dṛḍhavīryatā¦, intended as Bhvr. adj., characterized by firm heroism, with Mūlā; not n. of a nakṣatra: LV 389.17 (vs) Anurādhā ca Jyeṣṭhā ca Mūlā ca dṛḍhavīryatā (the Mv parallel iii.308.2 reads Mūlaś ca dṛḍhavīryavān), (18) dvāv Āṣāḍhe Abhijic ca Śravaṇo bhavati saptamaḥ; the count is correct taking Āṣāḍhe as two.)

{{#arraymap:

|; |@@@ | | }}