gatiṃgatvā (5622)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
(One intermediate revision by the same user not shown)
Line 4: Line 4:
|bhs-page-num=209
|bhs-page-num=209
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>gatiMgatvA<k2>gatiMgatvA
|bhs-entry=(gatiMgatvA, gatiMgatvA)<br><b>gatiṃgatvā</b>¦, ger., to prec., q.v., <i>having thoroughly</i> <i>comprehended</i>, at end of cpd. in Laṅk 72.13 (prose) -pañca- dharmasvabhāvanairātmyalakṣaṇadvaya-gatiṃgatvā, cf. 2.2 pañcadharmasvabhāvavijñānanairātmyādvaya-gatiṃ- gataiḥ; with acc. object, Sukh 36.12 aprameyāsaṃ- khyeyāṃl lokadhātūn gatiṃgatvā (here perhaps in physical sense, <i>having penetrated, permeated?</i>) sattvebhyo dharmaṃ deśayanti.
<b>gatiṃgatvā</b>¦, ger., to prec., q.v., <i>having thoroughly</i> <i>comprehended</i>, at end of cpd. in Laṅk 72.13 (prose) -pañca- dharmasvabhāvanairātmyalakṣaṇadvaya-gatiṃgatvā, cf. 2.2 pañcadharmasvabhāvavijñānanairātmyādvaya-gatiṃ- gataiḥ; with acc. object, Sukh 36.12 aprameyāsaṃ- khyeyāṃl lokadhātūn gatiṃgatvā (here perhaps in physical sense, <i>having penetrated, permeated?</i>) sattvebhyo dharmaṃ deśayanti.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 17:43, 15 September 2021

gatiṃgatvā
Entry 5622, Page 209, Col. 1
(gatiMgatvA, gatiMgatvA)
gatiṃgatvā¦, ger., to prec., q.v., having thoroughly comprehended, at end of cpd. in Laṅk 72.13 (prose) -pañca- dharmasvabhāvanairātmyalakṣaṇadvaya-gatiṃgatvā, cf. 2.2 pañcadharmasvabhāvavijñānanairātmyādvaya-gatiṃ- gataiḥ; with acc. object, Sukh 36.12 aprameyāsaṃ- khyeyāṃl lokadhātūn gatiṃgatvā (here perhaps in physical sense, having penetrated, permeated?) sattvebhyo dharmaṃ deśayanti.

{{#arraymap:

|; |@@@ | | }}