rūpa-gata (12838)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 2)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
|bhs-page-num=456
|bhs-page-num=456
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>rUpagata<k2>rUpa-gata<br><b>rūpa-gata</b>¦, nt. (cf. AMg. rūva-gaya = mūrtadravya, rūpavān padārtha, <i>a corporeal substance</i>; see s.v. <b>gata</b>), substantially = rūpa, <i>form</i>: tādṛśaṃ sukarmavipākābhi- nirvṛttaṃ śubhaṃ rūpagataṃ Mv iii.375.17, and similarly 19; cakṣvindriyaṃ rūpagateṣu dhāvati Suv 56.7; yad… rūpagatenāpaliguddhaṃ Śikṣ 249.8, <i>what is not affected</i> (lit. <i>greedily fastened upon</i>) <i>by form</i>; bhūtagrahāviṣṭaḥ puruṣo vividhāni rūpagatāni paśyati Gv 522.26.
|bhs-entry=(rUpagata, rUpa-gata)<br><b>rūpa-gata</b>¦, nt. (cf. AMg. rūva-gaya = mūrtadravya, rūpavān padārtha, <i>a corporeal substance</i>; see s.v. <b>gata</b>), substantially = rūpa, <i>form</i>: tādṛśaṃ sukarmavipākābhi- nirvṛttaṃ śubhaṃ rūpagataṃ Mv iii.375.17, and similarly 19; cakṣvindriyaṃ rūpagateṣu dhāvati Suv 56.7; yad… rūpagatenāpaliguddhaṃ Śikṣ 249.8, <i>what is not affected</i> (lit. <i>greedily fastened upon</i>) <i>by form</i>; bhūtagrahāviṣṭaḥ puruṣo vividhāni rūpagatāni paśyati Gv 522.26.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 22:19, 15 September 2021

rūpa-gata
Entry 12838, Page 456, Col. 2
(rUpagata, rUpa-gata)
rūpa-gata¦, nt. (cf. AMg. rūva-gaya = mūrtadravya, rūpavān padārtha, a corporeal substance; see s.v. gata), substantially = rūpa, form: tādṛśaṃ sukarmavipākābhi- nirvṛttaṃ śubhaṃ rūpagataṃ Mv iii.375.17, and similarly 19; cakṣvindriyaṃ rūpagateṣu dhāvati Suv 56.7; yad… rūpagatenāpaliguddhaṃ Śikṣ 249.8, what is not affected (lit. greedily fastened upon) by form; bhūtagrahāviṣṭaḥ puruṣo vividhāni rūpagatāni paśyati Gv 522.26.

{{#arraymap:

|; |@@@ | | }}