upanidhyāyati (3703)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
(One intermediate revision by the same user not shown)
Line 4: Line 4:
|bhs-page-num=137
|bhs-page-num=137
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>upaniDyAyati<k2>upaniDyAyati
|bhs-entry=(upaniDyAyati, upaniDyAyati)<br><b>upanidhyāyati</b>¦, or (less often) <b>°dhyāti</b> (Skt. has both presents to dhyā but does not use this cpd.; = Pali upa- nijjhāyati; cf. prec.), <i>thinks, reflects upon</i> (acc.): LV 131.3 te bodhisattvam upanidhyāya (ger.) gāthābhir abhituṣṭu- vuḥ; Śikṣ 187.14…bhūtaśāntatāṃ ca kāyasyopanidhyā- yati; Gv 19.2 (tathāgatavikurvitaṃ…) na nidhyāyanti nopanidhyāyanti; 66.5 -dharmaparyāyam…upanidhyā- yāmi (so read for text °dhāyāmi); similar context 80.20 upanidhyāyati; Mvy 7459 upanidhyātavyaḥ (follows vyavacārayitavyaḥ); Bhīk 24a.4 tvam (read tvayā, with note)…saṃraktacittayā puruṣaś cakṣuṣā cakṣur upani- dhyāyatyā (pr. pple., instr. sg. fem.) na vyavalokayitavyaḥ; Mv i.342.10 raktacittā anyonyaṃ upanidhyāyetsu (of the two sexes), repeated in 11 in dubious form °dhyāyeta or °dhyāyet, mss., Senart em. °dhyāya (ger.) te…(the forms of mss. could be used as aor. but seem repetitious in that sense); upanidhyāti only noted in ŚsP 642.4 and 652.7 evam (as described in preceding) upanidhyāti; but in 652.7 followed in same line by evam upanidhyāyataś, gen. sg. pres. pple.
<b>upanidhyāyati</b>¦, or (less often) <b>°dhyāti</b> (Skt. has both presents to dhyā but does not use this cpd.; = Pali upa- nijjhāyati; cf. prec.), <i>thinks, reflects upon</i> (acc.): LV 131.3 te bodhisattvam upanidhyāya (ger.) gāthābhir abhituṣṭu- vuḥ; Śikṣ 187.14…bhūtaśāntatāṃ ca kāyasyopanidhyā- yati; Gv 19.2 (tathāgatavikurvitaṃ…) na nidhyāyanti nopanidhyāyanti; 66.5 -dharmaparyāyam…upanidhyā- yāmi (so read for text °dhāyāmi); similar context 80.20 upanidhyāyati; Mvy 7459 upanidhyātavyaḥ (follows vyavacārayitavyaḥ); Bhīk 24a.4 tvam (read tvayā, with note)…saṃraktacittayā puruṣaś cakṣuṣā cakṣur upani- dhyāyatyā (pr. pple., instr. sg. fem.) na vyavalokayitavyaḥ; Mv i.342.10 raktacittā anyonyaṃ upanidhyāyetsu (of the two sexes), repeated in 11 in dubious form °dhyāyeta or °dhyāyet, mss., Senart em. °dhyāya (ger.) te…(the forms of mss. could be used as aor. but seem repetitious in that sense); upanidhyāti only noted in ŚsP 642.4 and 652.7 evam (as described in preceding) upanidhyāti; but in 652.7 followed in same line by evam upanidhyāyataś, gen. sg. pres. pple.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 11:12, 17 September 2021

upanidhyāyati
Entry 3703, Page 137, Col. 2
(upaniDyAyati, upaniDyAyati)
upanidhyāyati¦, or (less often) °dhyāti (Skt. has both presents to dhyā but does not use this cpd.; = Pali upa- nijjhāyati; cf. prec.), thinks, reflects upon (acc.): LV 131.3 te bodhisattvam upanidhyāya (ger.) gāthābhir abhituṣṭu- vuḥ; Śikṣ 187.14…bhūtaśāntatāṃ ca kāyasyopanidhyā- yati; Gv 19.2 (tathāgatavikurvitaṃ…) na nidhyāyanti nopanidhyāyanti; 66.5 -dharmaparyāyam…upanidhyā- yāmi (so read for text °dhāyāmi); similar context 80.20 upanidhyāyati; Mvy 7459 upanidhyātavyaḥ (follows vyavacārayitavyaḥ); Bhīk 24a.4 tvam (read tvayā, with note)…saṃraktacittayā puruṣaś cakṣuṣā cakṣur upani- dhyāyatyā (pr. pple., instr. sg. fem.) na vyavalokayitavyaḥ; Mv i.342.10 raktacittā anyonyaṃ upanidhyāyetsu (of the two sexes), repeated in 11 in dubious form °dhyāyeta or °dhyāyet, mss., Senart em. °dhyāya (ger.) te…(the forms of mss. could be used as aor. but seem repetitious in that sense); upanidhyāti only noted in ŚsP 642.4 and 652.7 evam (as described in preceding) upanidhyāti; but in 652.7 followed in same line by evam upanidhyāyataś, gen. sg. pres. pple.

{{#arraymap:

|; |@@@ | | }}