bāhira (10936)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 2)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
|bhs-page-num=399
|bhs-page-num=399
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>bAhira<k2>bAhira<br><b>bāhira</b>¦, adj. (= Pali id.), <i>outside, external</i>, contrast- ing with abhyantara, ābhy°: bāhira-vāiśālakā(ḥ) Mv i.263.1, 11, <i>the people living outside Vaiśālī</i> (in prec. lines abhyantara-vaiś°); janasya ābhyantarasya bāhirasya Mv ii.160.6; abhyantara-bāhira, cpd., Mv iii.178.5; other cases of the adj., Mv i.264.6 (ye bāhirā); ii.147.17; 189.3; iii.298.1; in special sense with <b>āyatana</b>, q.v. (here con- trasted with ādhyātmika); adv. °re, <i>outside</i>, Mv iii.22.21 (contrasting with abhyantare); abhyantare bāhiri (m.c. for °re) ye (both edd. bāhiriye as one word) vasanti SP 373.5 (vs); as quasi-prep. with abl., bāhire nagarāto… sthitakena Mv i.310.15, <i>remaining outside the city</i>; adv. °reṇa, id., abhyantareṇāpi ca bāhireṇa SP 359.10 (vs); āmreḍita cpd., as quasi-prep. with gen., imasya śakuntayū- thasya bāhira-bāhireṇa gacchati Mv ii.254.4, <i>is moving</i> <i>constantly</i> (? or <i>just</i>) <i>outside this flock of birds</i>.
|bhs-entry=(bAhira, bAhira)<br><b>bāhira</b>¦, adj. (= Pali id.), <i>outside, external</i>, contrast- ing with abhyantara, ābhy°: bāhira-vāiśālakā(ḥ) Mv i.263.1, 11, <i>the people living outside Vaiśālī</i> (in prec. lines abhyantara-vaiś°); janasya ābhyantarasya bāhirasya Mv ii.160.6; abhyantara-bāhira, cpd., Mv iii.178.5; other cases of the adj., Mv i.264.6 (ye bāhirā); ii.147.17; 189.3; iii.298.1; in special sense with <b>āyatana</b>, q.v. (here con- trasted with ādhyātmika); adv. °re, <i>outside</i>, Mv iii.22.21 (contrasting with abhyantare); abhyantare bāhiri (m.c. for °re) ye (both edd. bāhiriye as one word) vasanti SP 373.5 (vs); as quasi-prep. with abl., bāhire nagarāto… sthitakena Mv i.310.15, <i>remaining outside the city</i>; adv. °reṇa, id., abhyantareṇāpi ca bāhireṇa SP 359.10 (vs); āmreḍita cpd., as quasi-prep. with gen., imasya śakuntayū- thasya bāhira-bāhireṇa gacchati Mv ii.254.4, <i>is moving</i> <i>constantly</i> (? or <i>just</i>) <i>outside this flock of birds</i>.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 17:22, 15 September 2021

bāhira
Entry 10936, Page 399, Col. 2
(bAhira, bAhira)
bāhira¦, adj. (= Pali id.), outside, external, contrast- ing with abhyantara, ābhy°: bāhira-vāiśālakā(ḥ) Mv i.263.1, 11, the people living outside Vaiśālī (in prec. lines abhyantara-vaiś°); janasya ābhyantarasya bāhirasya Mv ii.160.6; abhyantara-bāhira, cpd., Mv iii.178.5; other cases of the adj., Mv i.264.6 (ye bāhirā); ii.147.17; 189.3; iii.298.1; in special sense with āyatana, q.v. (here con- trasted with ādhyātmika); adv. °re, outside, Mv iii.22.21 (contrasting with abhyantare); abhyantare bāhiri (m.c. for °re) ye (both edd. bāhiriye as one word) vasanti SP 373.5 (vs); as quasi-prep. with abl., bāhire nagarāto… sthitakena Mv i.310.15, remaining outside the city; adv. °reṇa, id., abhyantareṇāpi ca bāhireṇa SP 359.10 (vs); āmreḍita cpd., as quasi-prep. with gen., imasya śakuntayū- thasya bāhira-bāhireṇa gacchati Mv ii.254.4, is moving constantly (? or just) outside this flock of birds.

{{#arraymap:

|; |@@@ | | }}