āghāta (2580)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=89
|bhs-page-num=89
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>AGAta<k2>AGAta
|bhs-entry=<k1>AGAta<k2>AGAta<br><b>āghāta</b>¦, m. (= Pali id.), <i>malicious feeling, anger,</i> <i>hatred</i>: Mvy 2104 (Tib. kun nas mnar sems pa, inaccurately, <i>very tormented spirit</i>); Mv i.79.15 āghāta-bahulāś ca bhavanti (a cause of backsliding of Bodhisattvas); Av ii.129.3 yo 'bhūt sattveṣv āghātaḥ sa prativigataḥ (anger had characterized the person referred to); Bbh 161.12 āghāta-cittaḥ pratigha-citto vā; Karmav 27.17 mā te bhaviṣyati āghātaś cākṣāntiś ca.
<b>āghāta</b>¦, m. (= Pali id.), <i>malicious feeling, anger,</i> <i>hatred</i>: Mvy 2104 (Tib. kun nas mnar sems pa, inaccurately, <i>very tormented spirit</i>); Mv i.79.15 āghāta-bahulāś ca bhavanti (a cause of backsliding of Bodhisattvas); Av ii.129.3 yo 'bhūt sattveṣv āghātaḥ sa prativigataḥ (anger had characterized the person referred to); Bbh 161.12 āghāta-cittaḥ pratigha-citto vā; Karmav 27.17 mā te bhaviṣyati āghātaś cākṣāntiś ca.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:54, 3 September 2021

āghāta
Entry 2580, Page 89, Col. 1
<k1>AGAta<k2>AGAta
āghāta¦, m. (= Pali id.), malicious feeling, anger, hatred: Mvy 2104 (Tib. kun nas mnar sems pa, inaccurately, very tormented spirit); Mv i.79.15 āghāta-bahulāś ca bhavanti (a cause of backsliding of Bodhisattvas); Av ii.129.3 yo 'bhūt sattveṣv āghātaḥ sa prativigataḥ (anger had characterized the person referred to); Bbh 161.12 āghāta-cittaḥ pratigha-citto vā; Karmav 27.17 mā te bhaviṣyati āghātaś cākṣāntiś ca.

{{#arraymap:

|; |@@@ | | }}