ājñātar (2611)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=90
|bhs-page-num=90
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>AjYAtar<k2>AjYAtar
|bhs-entry=<k1>AjYAtar<k2>AjYAtar<br><b>ājñātar</b>¦ (= Pali aññātar), <i>knower</i>: LV 397.11 deśaya tvaṃ mune dharmaṃ ājñātāro bhaviṣyanti.
<b>ājñātar</b>¦ (= Pali aññātar), <i>knower</i>: LV 397.11 deśaya tvaṃ mune dharmaṃ ājñātāro bhaviṣyanti.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:54, 3 September 2021

ājñātar
Entry 2611, Page 90, Col. 2
<k1>AjYAtar<k2>AjYAtar
ājñātar¦ (= Pali aññātar), knower: LV 397.11 deśaya tvaṃ mune dharmaṃ ājñātāro bhaviṣyanti.

{{#arraymap:

|; |@@@ | | }}