idaṃpratyaya (3141)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=114
|bhs-page-num=114
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>idaMpratyaya<k2>idaMpratyaya
|bhs-entry=<k1>idaMpratyaya<k2>idaMpratyaya<br><b>idaṃpratyaya</b>¦, adj. (= Pali idappaccaya, e.g. Vism. 518.30), <i>having this</i> (or <i>that</i>) <i>as its cause</i>: Dbh 26.3 …gambhīredaṃpratyayānubodhanena pratyekabuddha- yānaṃ saṃvartayanti.
<b>idaṃpratyaya</b>¦, adj. (= Pali idappaccaya, e.g. Vism. 518.30), <i>having this</i> (or <i>that</i>) <i>as its cause</i>: Dbh 26.3 …gambhīredaṃpratyayānubodhanena pratyekabuddha- yānaṃ saṃvartayanti.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:56, 3 September 2021

idaṃpratyaya
Entry 3141, Page 114, Col. 1
<k1>idaMpratyaya<k2>idaMpratyaya
idaṃpratyaya¦, adj. (= Pali idappaccaya, e.g. Vism. 518.30), having this (or that) as its cause: Dbh 26.3 …gambhīredaṃpratyayānubodhanena pratyekabuddha- yānaṃ saṃvartayanti.

{{#arraymap:

|; |@@@ | | }}