kathāpuruṣa (4389)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=166
|bhs-page-num=166
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>kaTApuruza<k2>kaTApuruza
|bhs-entry=<k1>kaTApuruza<k2>kaTApuruza<br><b>kathāpuruṣa</b>¦, m., <i>narrator, teller of the story</i> (of the dharma or the like): Gv 528.(9-)10 (daśadik) sarvaloka- dhātuṣu kathāpuruṣo Mañjuśrīḥ; -tva, <i>state of being a ka°</i>: Gv 417.(23--)24 (sa tasya bhagavato dharmacakraṃ) pratīcchitavān saṃdhāritavān kathāpuruṣatvaṃ ca kār- ayām āsa.
<b>kathāpuruṣa</b>¦, m., <i>narrator, teller of the story</i> (of the dharma or the like): Gv 528.(9-)10 (daśadik) sarvaloka- dhātuṣu kathāpuruṣo Mañjuśrīḥ; -tva, <i>state of being a ka°</i>: Gv 417.(23--)24 (sa tasya bhagavato dharmacakraṃ) pratīcchitavān saṃdhāritavān kathāpuruṣatvaṃ ca kār- ayām āsa.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 14:04, 3 September 2021

kathāpuruṣa
Entry 4389, Page 166, Col. 2
<k1>kaTApuruza<k2>kaTApuruza
kathāpuruṣa¦, m., narrator, teller of the story (of the dharma or the like): Gv 528.(9-)10 (daśadik) sarvaloka- dhātuṣu kathāpuruṣo Mañjuśrīḥ; -tva, state of being a ka°: Gv 417.(23--)24 (sa tasya bhagavato dharmacakraṃ) pratīcchitavān saṃdhāritavān kathāpuruṣatvaṃ ca kār- ayām āsa.

{{#arraymap:

|; |@@@ | | }}