-grāha (5942)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=219
|bhs-page-num=219
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>grAha<k2>-grAha
|bhs-entry=<k1>grAha<k2>-grAha<br><b>-grāha</b>¦, ifc., m. (= Pali gāha), (heretical, erroneous) <i>belief (in), holding (to)…</i>: asantagrāhātu <i>(from false be-</i> <i>lief)</i> vimukta bhonti SP 92.9 (vs); esp. ātma-grāha (= Pali atta-gāha), <i>clinging to the</i> (false view that there is a) <i>self</i>: Śikṣ 198.20 (bhayāni…) tāny ātmagrāhata ut- padyante; 21 ahaṃ…ātmagrāhaṃ parityajeyaṃ; Laṅk 177.14 ātmagrāhapatitayā saṃtatyā; Vaj 23.11--12 and 25.16 ātmagrāho bhavet sattvagrāho jīvagrāhaḥ pudgala- grāho bhavet; similarly Vaj 42.12; and 42.13 ātmagrāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ; 45.4 sa eva piṇḍagrāho 'bhaviṣyat…(5) agrāhaḥ sa tathāgatena bhāṣitaḥ; LV 205.8 (lokasya…) ātmanīyagrāhānugamā- nasasya, <i>having minds that follow after the false belief that</i> <i>there is anything peculiar</i> (belonging) <i>to the self</i>. [Page219-b+ 44]
<b>-grāha</b>¦, ifc., m. (= Pali gāha), (heretical, erroneous) <i>belief (in), holding (to)…</i>: asantagrāhātu <i>(from false be-</i> <i>lief)</i> vimukta bhonti SP 92.9 (vs); esp. ātma-grāha (= Pali atta-gāha), <i>clinging to the</i> (false view that there is a) <i>self</i>: Śikṣ 198.20 (bhayāni…) tāny ātmagrāhata ut- padyante; 21 ahaṃ…ātmagrāhaṃ parityajeyaṃ; Laṅk 177.14 ātmagrāhapatitayā saṃtatyā; Vaj 23.11--12 and 25.16 ātmagrāho bhavet sattvagrāho jīvagrāhaḥ pudgala- grāho bhavet; similarly Vaj 42.12; and 42.13 ātmagrāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ; 45.4 sa eva piṇḍagrāho 'bhaviṣyat…(5) agrāhaḥ sa tathāgatena bhāṣitaḥ; LV 205.8 (lokasya…) ātmanīyagrāhānugamā- nasasya, <i>having minds that follow after the false belief that</i> <i>there is anything peculiar</i> (belonging) <i>to the self</i>. [Page219-b+ 44]
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:27, 3 September 2021

-grāha
Entry 5942, Page 219, Col. 1
<k1>grAha<k2>-grAha
-grāha¦, ifc., m. (= Pali gāha), (heretical, erroneous) belief (in), holding (to)…: asantagrāhātu (from false be- lief) vimukta bhonti SP 92.9 (vs); esp. ātma-grāha (= Pali atta-gāha), clinging to the (false view that there is a) self: Śikṣ 198.20 (bhayāni…) tāny ātmagrāhata ut- padyante; 21 ahaṃ…ātmagrāhaṃ parityajeyaṃ; Laṅk 177.14 ātmagrāhapatitayā saṃtatyā; Vaj 23.11--12 and 25.16 ātmagrāho bhavet sattvagrāho jīvagrāhaḥ pudgala- grāho bhavet; similarly Vaj 42.12; and 42.13 ātmagrāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ; 45.4 sa eva piṇḍagrāho 'bhaviṣyat…(5) agrāhaḥ sa tathāgatena bhāṣitaḥ; LV 205.8 (lokasya…) ātmanīyagrāhānugamā- nasasya, having minds that follow after the false belief that there is anything peculiar (belonging) to the self. [Page219-b+ 44]

{{#arraymap:

|; |@@@ | | }}