'bras bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 8: Line 8:
# vrīhiḥ — [[so ba ni 'bras bu'i khyad par ro]]// nīvāraḥ vrīhiviśeṣaḥ ta.pa.317ka/1101;  
# vrīhiḥ — [[so ba ni 'bras bu'i khyad par ro]]// nīvāraḥ vrīhiviśeṣaḥ ta.pa.317ka/1101;  
* pā. kāryam i. hetubhedaḥ — [[rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste]]/ [[rang bzhin dang 'bras bu dang mi dmigs pa'o]]// trividhameva hi liṅgamapratyakṣasya siddheraṅgam—svabhāvaḥ, kāryam, anupalambhaśca vā. nyā.326kha/7; [[de dag ni 'bras bu dang rang bzhin dang mi dmigs pa'i mtshan nyid can gyi gtan tshigs gsum yin te]] ta ete kāryasvabhāvānupalabdhilakṣaṇāstrayo hetavaḥ pra.vṛ.262ka/2 ii. phalam — [['bras bu dang rgyur gyur pa]] kāryakāraṇabhūtāḥ nyā.ṭī.59kha/144; [[med pa la ni 'bras bu skyed pa'i nus pa yod pa yang ma yin te]] na cāsataḥ kāryotpādanaśaktirasti ta.pa.82ka/616.
* pā. kāryam i. hetubhedaḥ — [[rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste]]/ [[rang bzhin dang 'bras bu dang mi dmigs pa'o]]// trividhameva hi liṅgamapratyakṣasya siddheraṅgam—svabhāvaḥ, kāryam, anupalambhaśca vā. nyā.326kha/7; [[de dag ni 'bras bu dang rang bzhin dang mi dmigs pa'i mtshan nyid can gyi gtan tshigs gsum yin te]] ta ete kāryasvabhāvānupalabdhilakṣaṇāstrayo hetavaḥ pra.vṛ.262ka/2 ii. phalam — [['bras bu dang rgyur gyur pa]] kāryakāraṇabhūtāḥ nyā.ṭī.59kha/144; [[med pa la ni 'bras bu skyed pa'i nus pa yod pa yang ma yin te]] na cāsataḥ kāryotpādanaśaktirasti ta.pa.82ka/616.
|dictionary=Negi
}}
}}

Latest revision as of 01:18, 28 July 2021

'bras bu
* saṃ.
  1. phalam i. karmasādhyam — las dge ba dang mi dge ba'i 'bras bu śubhāśubhasya karmaṇaḥ phalam abhi.bhā.239kha/805; las de'i 'bras bu myong bar gyis shig tasyaitat karmaphalamanubhava kā.vyū.215ka/274; vipākaḥ — mkhan po 'di'i 'bras bu cir 'gyur upādhyāya kiṃvipāko'yaṃ bhaviṣyati vi.va.135ka/1.24 ii. = shing tog āmrādayaḥ — shing a mra'i 'bras bu ni rim gyis smin par 'gyur gyi cig car ma yin no// āmraphalāni kramaśaḥ pacyante na yugapat la.a.76kha/24 iii. guṇanaphalam — de'i phyir bgo bar bya ba'i phung po la cha'i phung pos rnyed pa ni 'bras bur 'gyur te tasmād vibhajya rāśerbhāgarāśinā labdhaṃ phalaṃ bhavati vi.pra.175ka/1.27
  2. tārakaḥ, o kam — nga'i mig gi 'bras bu yang khung du song ste tshegs chen pos snang bar gyur to// me'kṣitārakau dūragatāvabhūtāṃ kṛcchreṇa samprakāśyete sma la.vi.126ka/186; golakaḥ, o kam—mig gi 'bras bu la sogs par gnas pa'i ngo bo cakṣurgolakādisthitaṃ rūpam nyā.ṭī.73ka/190
  3. gaṇḍaḥ — mkhas pa su zhig chus btab pa'i bde ba chung ngus 'bras bu bde ba yin no snyam du sems par 'gyur ko hi vidvān pariṣekasukhāṇukena gaṇḍasukhamiti vyavasyet abhi.bhā.3kha/878
  4. vṛṣaṇaḥ, aṇḍakoṣaḥ — 'bras bu gnyis la dpe byad bzang po gnyis vṛṣaṇe'nuvyañjanadvayam bo.bhū.193kha/260
  5. vrīhiḥ — so ba ni 'bras bu'i khyad par ro// nīvāraḥ vrīhiviśeṣaḥ ta.pa.317ka/1101;

{{#arraymap:'bras bu

|; |@@@ | | }}