'dod par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie='dod par bya ba
|wylie='dod par bya ba
|negi-def=vi. eṣṭavyam — [[gal te des bdag sdug bsngal bar]]/ /[['dod bya sdug bsngal bde min nyid]]// duḥkhe ca tenātmaiṣṭavyo yadi duḥkhī sukhī na tu  pra.a.141ka/151; abhilakṣaṇīyam — [['di lta ste dper na kha zas bzang po dug can zhig yod la]]/ [[de bzhin du de'i kha dog dang]]…[[reg pa'i sgo nas 'dod par bya ba'ang yin mod kyi]] tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet, kiṃ cāpi tadvarṇataśca…sparśataśca abhilakṣaṇīyaṃ bhavati a.sā. 134ka/77; spṛhaṇīyam — [[mdzes ldan grogs mo 'di]]/ …/[['dod par bya ba'i gzugs can 'bad pas thob]]// ayaṃ dyutimān vayasyaḥ  prāptaḥ prayatnātspṛhaṇīyarūpaḥ a.ka.124kha/65.74; a.ka.365ka/48.87; pratikāṅkṣitavyam ma.vyu.6382; kamanīyam — [[nyams shing nyams na 'dod par bya ba yin pa'i phyir te]]/ [[don du gnyer bar bya ba yin pa'i phyir ro]]// parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityarthaḥ abhi.sphu.219ka/998.
|negi-def=vi. eṣṭavyam — [[gal te des bdag sdug bsngal bar]]/ /[['dod bya sdug bsngal bde min nyid]]// duḥkhe ca tenātmaiṣṭavyo yadi duḥkhī sukhī na tu  pra.a.141ka/151; abhilakṣaṇīyam — [['di lta ste dper na kha zas bzang po dug can zhig yod la]]/ [[de bzhin du de'i kha dog dang]]…[[reg pa'i sgo nas 'dod par bya ba'ang yin mod kyi]] tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet, kiṃ cāpi tadvarṇataśca…sparśataśca abhilakṣaṇīyaṃ bhavati a.sā. 134ka/77; spṛhaṇīyam — [[mdzes ldan grogs mo 'di]]/ …/[['dod par bya ba'i gzugs can 'bad pas thob]]// ayaṃ dyutimān vayasyaḥ  prāptaḥ prayatnātspṛhaṇīyarūpaḥ a.ka.124kha/65.74; a.ka.365ka/48.87; pratikāṅkṣitavyam ma.vyu.6382; kamanīyam — [[nyams shing nyams na 'dod par bya ba yin pa'i phyir te]]/ [[don du gnyer bar bya ba yin pa'i phyir ro]]// parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityarthaḥ abhi.sphu.219ka/998.
|dictionary=Negi
}}
}}

Latest revision as of 01:38, 28 July 2021

'dod par bya ba
vi. eṣṭavyam — gal te des bdag sdug bsngal bar/ /'dod bya sdug bsngal bde min nyid// duḥkhe ca tenātmaiṣṭavyo yadi duḥkhī sukhī na tu pra.a.141ka/151; abhilakṣaṇīyam — 'di lta ste dper na kha zas bzang po dug can zhig yod la/ de bzhin du de'i kha dog dangreg pa'i sgo nas 'dod par bya ba'ang yin mod kyi tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet, kiṃ cāpi tadvarṇataśca…sparśataśca abhilakṣaṇīyaṃ bhavati a.sā. 134ka/77; spṛhaṇīyam — mdzes ldan grogs mo 'di/ …/'dod par bya ba'i gzugs can 'bad pas thob// ayaṃ dyutimān vayasyaḥ prāptaḥ prayatnātspṛhaṇīyarūpaḥ a.ka.124kha/65.74; a.ka.365ka/48.87; pratikāṅkṣitavyam ma.vyu.6382; kamanīyam — nyams shing nyams na 'dod par bya ba yin pa'i phyir te/ don du gnyer bar bya ba yin pa'i phyir ro// parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityarthaḥ abhi.sphu.219ka/998.

{{#arraymap:'dod par bya ba

|; |@@@ | | }}