'gags pa
Jump to navigation
Jump to search
(CSV import of Negi entries Part-1) |
(CSV import Negi Entries Part-1 Take-2) |
||
Line 4: | Line 4: | ||
* saṃ. nirodhaḥ — tannirodhamatyantasukhapāramitāṃ nādhigacchanti ra.vi.92kha/33; nyā.ṭī.73ka/191; uparodhaḥ — [[dbang po 'gags pa]] indriyoparodhaḥ ra.vi.99ka/46; pratikṣepaḥ — evaṃvidhānāmapi taṃ pratikṣepaṃ pradhārayet vi.sū.5ka/5; tyāgaḥ — [[rjod par byed pa 'gags pas]] abhidhānatyāgena ta.pa.6kha/458; rodhaḥ — [[chu 'gags pa]] mūtrarodhaḥ mi.ko.52kha | * saṃ. nirodhaḥ — tannirodhamatyantasukhapāramitāṃ nādhigacchanti ra.vi.92kha/33; nyā.ṭī.73ka/191; uparodhaḥ — [[dbang po 'gags pa]] indriyoparodhaḥ ra.vi.99ka/46; pratikṣepaḥ — evaṃvidhānāmapi taṃ pratikṣepaṃ pradhārayet vi.sū.5ka/5; tyāgaḥ — [[rjod par byed pa 'gags pas]] abhidhānatyāgena ta.pa.6kha/458; rodhaḥ — [[chu 'gags pa]] mūtrarodhaḥ mi.ko.52kha | ||
* bhū.kā.kṛ. = [['gags zin]] ruddhaḥ — [['gro ba dang 'ong ba rnams ni 'gags par byas]] akārayat… ruddhagamāgamām a.ka.24. 122; niruddham — yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante bo.bhū.198kha/266; saṃruddhaḥ — [[mig ni mchi mas 'gags pa]] bāṣpasaṃruddhalocanaḥ a.ka.23.49. | * bhū.kā.kṛ. = [['gags zin]] ruddhaḥ — [['gro ba dang 'ong ba rnams ni 'gags par byas]] akārayat… ruddhagamāgamām a.ka.24. 122; niruddham — yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante bo.bhū.198kha/266; saṃruddhaḥ — [[mig ni mchi mas 'gags pa]] bāṣpasaṃruddhalocanaḥ a.ka.23.49. | ||
|dictionary=Negi | |||
}} | }} |
Latest revision as of 00:49, 28 July 2021
- 'gags pa
-
* kri. nirasyate — sāmprataṃ svabhāvavādino nirasyante ta.pa.181ka/79
- saṃ. nirodhaḥ — tannirodhamatyantasukhapāramitāṃ nādhigacchanti ra.vi.92kha/33; nyā.ṭī.73ka/191; uparodhaḥ — dbang po 'gags pa indriyoparodhaḥ ra.vi.99ka/46; pratikṣepaḥ — evaṃvidhānāmapi taṃ pratikṣepaṃ pradhārayet vi.sū.5ka/5; tyāgaḥ — rjod par byed pa 'gags pas abhidhānatyāgena ta.pa.6kha/458; rodhaḥ — chu 'gags pa mūtrarodhaḥ mi.ko.52kha
- bhū.kā.kṛ. = 'gags zin ruddhaḥ — 'gro ba dang 'ong ba rnams ni 'gags par byas akārayat… ruddhagamāgamām a.ka.24. 122; niruddham — yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante bo.bhū.198kha/266; saṃruddhaḥ — mig ni mchi mas 'gags pa bāṣpasaṃruddhalocanaḥ a.ka.23.49.
{{#arraymap:'gags pa
|; |@@@ | | }}