'jig tshogs la lta ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
|wylie='jig tshogs la lta ba
|wylie='jig tshogs la lta ba
|negi-def=pā. satkāyadṛṣṭiḥ, dṛṣṭibhedaḥ — dṛṣṭeḥ pañcākāro bhedaḥ  satkāyadṛṣṭirantagrāhadṛṣṭiḥ mithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti abhi.sa.bhā.40ka/55; abhi.bhā.228ka/765; jñānavajreṇa satkāyadṛṣṭiśaile vidārite  srotaḥprāptiphalaṃ sākṣātsa cakāra a.ka.80.28; satkāyadarśanam — sa ca (mohaḥ) satkāyadarśanam  vidyāyāḥ pratipakṣatvāt pra.vā.1.215; satkāyadṛk— mohākāṅkṣā, tato mithyādṛṣṭiḥ, satkāyadṛk tataḥ abhi.ko.5.32; sattvadṛṣṭiḥ — utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ āgamasya tathābhāvanibandhanamapaśyatām pra.vā. 259.
|negi-def=pā. satkāyadṛṣṭiḥ, dṛṣṭibhedaḥ — dṛṣṭeḥ pañcākāro bhedaḥ  satkāyadṛṣṭirantagrāhadṛṣṭiḥ mithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti abhi.sa.bhā.40ka/55; abhi.bhā.228ka/765; jñānavajreṇa satkāyadṛṣṭiśaile vidārite  srotaḥprāptiphalaṃ sākṣātsa cakāra a.ka.80.28; satkāyadarśanam — sa ca (mohaḥ) satkāyadarśanam  vidyāyāḥ pratipakṣatvāt pra.vā.1.215; satkāyadṛk— mohākāṅkṣā, tato mithyādṛṣṭiḥ, satkāyadṛk tataḥ abhi.ko.5.32; sattvadṛṣṭiḥ — utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ āgamasya tathābhāvanibandhanamapaśyatām pra.vā. 259.
|dictionary=Negi
}}
}}

Latest revision as of 02:03, 28 July 2021

'jig tshogs la lta ba
pā. satkāyadṛṣṭiḥ, dṛṣṭibhedaḥ — dṛṣṭeḥ pañcākāro bhedaḥ satkāyadṛṣṭirantagrāhadṛṣṭiḥ mithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti abhi.sa.bhā.40ka/55; abhi.bhā.228ka/765; jñānavajreṇa satkāyadṛṣṭiśaile vidārite srotaḥprāptiphalaṃ sākṣātsa cakāra a.ka.80.28; satkāyadarśanam — sa ca (mohaḥ) satkāyadarśanam vidyāyāḥ pratipakṣatvāt pra.vā.1.215; satkāyadṛk— mohākāṅkṣā, tato mithyādṛṣṭiḥ, satkāyadṛk tataḥ abhi.ko.5.32; sattvadṛṣṭiḥ — utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ āgamasya tathābhāvanibandhanamapaśyatām pra.vā. 259.

{{#arraymap:'jig tshogs la lta ba

|; |@@@ | | }}