'phen par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 9: Line 9:
# kṣayaḥ — [[de dag gis der mgron ma byas]]/ /[[mtshan mo 'phen byed nyal gyur pa]]/ /[[de la bsti gnas lha mo ni]]/ /[[mngon du phyogs te dal gyis smra]]// tatra tairakṛtātithyaṃ taṃ kṣapākṣayakāriṇam  ūce śayānamabhyetya śanairāśramadevatā  a.ka.138ka/67.43;  
# kṣayaḥ — [[de dag gis der mgron ma byas]]/ /[[mtshan mo 'phen byed nyal gyur pa]]/ /[[de la bsti gnas lha mo ni]]/ /[[mngon du phyogs te dal gyis smra]]// tatra tairakṛtātithyaṃ taṃ kṣapākṣayakāriṇam  ūce śayānamabhyetya śanairāśramadevatā  a.ka.138ka/67.43;  
* vi. ākṣepakaḥ, o pikā — [[spyi+i de nyid 'phen par byed pa ma yin nam]]/ [[de nyid 'phangs par bya ba yin no zhes bya ba 'di ji ltar yin]] nanu tadeva sāmānyamākṣepakaṃ tadevākṣepyamiti kathametat pra.a.15kha/18; [[gang 'dra ba zhig 'phen byed 'gyur]]/ /[[de 'dra phyis kyang 'gyur ba yin]]/ /[[de yi shes pas phan 'dogs phyir]]/ /[[yid ni lus la brten par bshad]]// yādṛśyākṣepikā sā''sīt paścādapyastu tādṛśī  tajjñānairupakāryatvāduktaṃ kāyāśritaṃ manaḥ  pra.a.52ka/59; āvedhakaḥ — [[de dag la yang thal bar mtshungs]]/ /[[sems rgyu yin na mtshungs ma yin]]/ /[[gnas pa'i 'phen byed gzhan dag kyang]]/ /[[gang phyir rgyu ni yin par 'dod]]// tulyaḥ prasaṅgo'pi tayorna tulyaṃ cittakāraṇe  sthityāvedhakamanyacca yataḥ kāraṇamiṣyate  pra.a.62kha/71.
* vi. ākṣepakaḥ, o pikā — [[spyi+i de nyid 'phen par byed pa ma yin nam]]/ [[de nyid 'phangs par bya ba yin no zhes bya ba 'di ji ltar yin]] nanu tadeva sāmānyamākṣepakaṃ tadevākṣepyamiti kathametat pra.a.15kha/18; [[gang 'dra ba zhig 'phen byed 'gyur]]/ /[[de 'dra phyis kyang 'gyur ba yin]]/ /[[de yi shes pas phan 'dogs phyir]]/ /[[yid ni lus la brten par bshad]]// yādṛśyākṣepikā sā''sīt paścādapyastu tādṛśī  tajjñānairupakāryatvāduktaṃ kāyāśritaṃ manaḥ  pra.a.52ka/59; āvedhakaḥ — [[de dag la yang thal bar mtshungs]]/ /[[sems rgyu yin na mtshungs ma yin]]/ /[[gnas pa'i 'phen byed gzhan dag kyang]]/ /[[gang phyir rgyu ni yin par 'dod]]// tulyaḥ prasaṅgo'pi tayorna tulyaṃ cittakāraṇe  sthityāvedhakamanyacca yataḥ kāraṇamiṣyate  pra.a.62kha/71.
|dictionary=Negi
}}
}}

Latest revision as of 02:22, 28 July 2021

'phen par byed pa
* kri. kṣipati—mtshams ni dmar ldan mun pa mngon phyogs pa'i/ /sa 'dzin dag las nyi ma 'phen par byed// timironmukhī sarāgā kṣipati raviṃ bhūdharātsaṃdhyā a.ka.265kha/32.1; ākṣipati — tshig 'dis ni shugs kyis gnyi ga 'phen par byed kyi vacanametat sāmarthyādubhayamākṣipati he.bi.254kha/72; ākṣipate — 'dzam gling…/bsams pa las byung bskal pa brgya/ /lus pa dag tu 'phen par byed// jambūdvīpe…cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat abhi.ko.15ka/4.109; ākṣipyate—mi yi nang na 'phen bar byed ākṣipyate nṛṣu abhi.bhā.16ka/922; pātyate — yul gyi nyams myong dang 'grogs pa/ /sdig pa'i grogs lta'i dbang po yis/ /sdug bsngal bzod dka' 'khyil ba yis/ /dmyal bar mi rnams 'phen par byed// viṣayāsvādasaṅgena pāpamitrairivendriyaiḥ duḥsahavyasanāvarte pātyate narake naraḥ a.ka.108ka/10.92; *kṣapayati — mtha' dag rig dang sgyu rtsal rnams kyis skye ba 'phen byed cing/ /skad cig bde ba'i rgyur ni nor rnams rab tu 'dzin par byed// kṣapayati sakalābhirjanma vidyākalābhiḥ kṣaṇikasukhanimittaṃ sannidhatte ca vittam a.ka.301kha/39. 51;
  • saṃ.
  1. vikṣepaḥ — rlung ni g.yabs shing 'phen byed pa'i/ /rnga yab dag gis rnam mdzes pa// vikṣepakṣiptamarutā cāmareṇa virājitam a.ka.23ka/3.41; ākṣepaṇam — gsum gyis rigs ni 'phen par byed// nikāyākṣepaṇaṃ tribhiḥ abhi.ko.12kha/4.51; preraṇam — skal mnyam skye las sngar grub yin/ /srid la mi shes rgyu yin yang/ /ma brjod sred pa 'dir bshad pa/ /rgyun ni 'phen byed pa yi phyir// sabhāgajāteḥ prāk siddhiḥ kāraṇatve'pi noditam ajñānamuktā tṛṣṇaiva sa√ntānapreraṇād bhave pra.a.127ka/136
  2. kṣepaṇī, naukādaṇḍaḥ — naukādaṇḍaḥ kṣepaṇī syāt a.ko.147kha/1.
  3. 13; kṣipyate nauranayeti kṣepaṇī, kṣepaṇirvā kṣipa preraṇe a.vi.1.12.13
  4. sūcanā — dgag la de 'am de rgyu dang/ /'gal bar brjod pa mthong gang yin/ /de yang de yi tshad ma nyid/ /med pa 'phen par byed pa yin// dṛṣṭā viruddhadharmoktistasya tatkāraṇasya vā niṣedhe yā'pi tasyaiva sā'pramāṇatvasūcanā pra.vā.121kha/2. 86
  5. kṣayaḥ — de dag gis der mgron ma byas/ /mtshan mo 'phen byed nyal gyur pa/ /de la bsti gnas lha mo ni/ /mngon du phyogs te dal gyis smra// tatra tairakṛtātithyaṃ taṃ kṣapākṣayakāriṇam ūce śayānamabhyetya śanairāśramadevatā a.ka.138ka/67.43;

{{#arraymap:'phen par byed pa

|; |@@@ | | }}