bgyis pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
 
* pra. vṛttiḥ — asti deva kiṃcidahamapi pūrvajanmavṛttiṃ samanusmarāmi jā.mā.33/18  
 
* pra. vṛttiḥ — asti deva kiṃcidahamapi pūrvajanmavṛttiṃ samanusmarāmi jā.mā.33/18  
 
* pra. o mayaḥ, o mayī — [[shing las bgyis pa]] dārumayī a.sā.387kha/319.
 
* pra. o mayaḥ, o mayī — [[shing las bgyis pa]] dārumayī a.sā.387kha/319.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 02:59, 28 July 2021

bgyis pa
* bhū.kā.kṛ. kṛtam — bsod nams ni bgyis sam bgyid du stsal ba'am puṇyaṃ kṛtaṃ kāritameva vā jñā.si.8.15; yacca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam śi.sa.90kha/90; sampāditam — prajānāmubhayalokahitaṃ sampāditam jā.mā.129/75; viceṣṭitam — na cāpyabahumānaviceṣṭitam asamavadhānakāmyatā vā bhavati bhavatām jā.mā.71/42; ācitam — sdig pagang yang rung ba bgyis pa rnams yatkiṃcitpāpamācitam bo.a.2.64
  • pra. vṛttiḥ — asti deva kiṃcidahamapi pūrvajanmavṛttiṃ samanusmarāmi jā.mā.33/18
  • pra. o mayaḥ, o mayī — shing las bgyis pa dārumayī a.sā.387kha/319.

{{#arraymap:bgyis pa

|; |@@@ | | }}