bltas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 7: Line 7:
*bhū.kā.kṛ. ālokitam — [[bdag gis mkha' la bltas pa'i tshe]]// vyomni cālokite mayā a.ka.280kha/104. 20; avalokitam — [[de dag gis bltas pa]] tairavalokitā a.śa.150kha/140; īkṣitam — [[gnyis gnyis 'khyud dang lag bcangs dang]]/ /[[dgod dang bltas pas 'khrig pa yin]]// dvandvāliṅganapāṇyāptihasitekṣitamaithunāḥ  abhi.ko.3.69; prekṣitam — [[gzhan 'phrul dbang byed pa rnams ni bltas pas so]]// prekṣitena paranirmitavaśavartinām abhi.bhā.150kha/525; [[de dag bltas pa tsam gyis gsod par byed do]]// tān prekṣitamātreṇa jīvitādvyaparopayati a.śa.138kha/128; saṃprekṣitam — [['dis bltas pa tsam gyis ri rab kyi rtse mo thams cad kyang g]].[[yo bar 'gyur te]] asya saṃprekṣitena imāni meruśikharāṇi saṃprakampitāni ga.vyū.384ka/92; vīkṣitam — [[don ma shes pas skyengs gyur te]]/ /[[shin tu yun ring sa la bltas]]// ajñātārthena vailakṣyāt suciraṃ vīkṣitā kṣitiḥ  a.ka.304kha/39.83; prekṣitumārabdhaḥ — [[de nas sbrul gdug pa des phan tshun du bltas te]] atha sa āśīviṣa itaścāmutaśca prekṣitumārabdhaḥ a.śa.139kha/129;  
*bhū.kā.kṛ. ālokitam — [[bdag gis mkha' la bltas pa'i tshe]]// vyomni cālokite mayā a.ka.280kha/104. 20; avalokitam — [[de dag gis bltas pa]] tairavalokitā a.śa.150kha/140; īkṣitam — [[gnyis gnyis 'khyud dang lag bcangs dang]]/ /[[dgod dang bltas pas 'khrig pa yin]]// dvandvāliṅganapāṇyāptihasitekṣitamaithunāḥ  abhi.ko.3.69; prekṣitam — [[gzhan 'phrul dbang byed pa rnams ni bltas pas so]]// prekṣitena paranirmitavaśavartinām abhi.bhā.150kha/525; [[de dag bltas pa tsam gyis gsod par byed do]]// tān prekṣitamātreṇa jīvitādvyaparopayati a.śa.138kha/128; saṃprekṣitam — [['dis bltas pa tsam gyis ri rab kyi rtse mo thams cad kyang g]].[[yo bar 'gyur te]] asya saṃprekṣitena imāni meruśikharāṇi saṃprakampitāni ga.vyū.384ka/92; vīkṣitam — [[don ma shes pas skyengs gyur te]]/ /[[shin tu yun ring sa la bltas]]// ajñātārthena vailakṣyāt suciraṃ vīkṣitā kṣitiḥ  a.ka.304kha/39.83; prekṣitumārabdhaḥ — [[de nas sbrul gdug pa des phan tshun du bltas te]] atha sa āśīviṣa itaścāmutaśca prekṣitumārabdhaḥ a.śa.139kha/129;  
*vi. abhimukham — [[dbus nas]] ([[gnas]] ) [[rdul phran rdul gcig la]]/ /[[bltas pa'i rang bzhin gang yin pa]]// ekaṇvabhimukhaṃ rūpaṃ yadaṇormadhyavarttinaḥ  ta.sa.72kha/678; [[gang zhig rdul phra rab gcig gi ngo bo la bltas pa'i rang bzhin de ni yul gcig pa yin te]] yadekarūpaparamāṇvabhimukhasvabhāvaṃ bhavet, tadekadeśam ta.pa.113kha/678.
*vi. abhimukham — [[dbus nas]] ([[gnas]] ) [[rdul phran rdul gcig la]]/ /[[bltas pa'i rang bzhin gang yin pa]]// ekaṇvabhimukhaṃ rūpaṃ yadaṇormadhyavarttinaḥ  ta.sa.72kha/678; [[gang zhig rdul phra rab gcig gi ngo bo la bltas pa'i rang bzhin de ni yul gcig pa yin te]] yadekarūpaparamāṇvabhimukhasvabhāvaṃ bhavet, tadekadeśam ta.pa.113kha/678.
|dictionary=Negi
}}
}}

Latest revision as of 03:09, 28 July 2021

bltas pa
*kri. (lta ba ityasyāḥ bhūta.) vyavalokayati sma — de nas slar yang mnar med pa'i sems can dmyal ba chen por bltas so// atha sa punarevāvīcau mahānarake vyavalokayati sma kā.vyū.205ka/262; prekṣate sma ma.vyu.6588;
  • saṃ.
  1. saṃprekṣaṇam — bltas pa tsam gyis snying yang rab tu 'gas 'gyur la// saṃprekṣaṇena hṛdayānyabhisaṃsphuṭanti la.vi.152ka/224; nirīkṣaṇam — gal te bltas pas ri bo lhun po 'jig 'gyur yang// meruṃ giriṃ yadi bhinatsi nirīkṣaṇena la.vi.152ka/224
  2. ābhimukhyam — dbus nas (gnas ) rdul phran rdul gcig la/ /bltas pa'i rang bzhin gang yin pa/ /rdul phran gzhan la bltas pa yang/ /de nyid gal te yin rtog na// ekāṇvabhimukhaṃ rūpaṃ yadaṇormadhyavarttinaḥ aṇvantarābhimukhyena tadeva yadi kalpyate ta.sa.72kha/678;

{{#arraymap:bltas pa

|; |@@@ | | }}