blugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 5: Line 5:
# snānam—[[bza' dang btung dang blugs pa dang]]/ /[[nyal dang log dang sems pa na]]// khānapāne yathā snāne jāgrat supto'pi cintayet  he.ta.10ka/30;  
# snānam—[[bza' dang btung dang blugs pa dang]]/ /[[nyal dang log dang sems pa na]]// khānapāne yathā snāne jāgrat supto'pi cintayet  he.ta.10ka/30;  
* bhū.kā.kṛ. prakṣiptaḥ — [[btsong na brim pa de ni bum pa 'dir blugs so]]// prakṣiptaṃ krayasubhagaṃ tadatra kumbhe  jā.mā.93ka/106; [[des khron pa rnying pa der blugs so]]// tena tasmin jīrṇakūpe prakṣiptāḥ vi.va.157kha/1.46; nikṣiptaḥ — [[ji ltar bum pa glo rdol du kha nas chu blugs pa 'og tu 'gro zhing mi gnas pa bzhin no]]// yathā sacchidrakumbhe mukhanikṣiptamudakamadhastād gacchati nāvatiṣṭhate bo.pa.93ka/57; dra.— [[de dag thos nas gzhon nu mas]]/ /[[bos te rin chen snod du ni]]/ /[[phog nas blugs te gus pa yis]]/ /[[sbrang rtsi'i 'o thug de la phul]]// etadākarṇya kanyābhyāmāhūya maṇibhājane  avatīryārpitaṃ bhaktyā tadasmai madhupāyasam  a.ka.225kha/25.13.
* bhū.kā.kṛ. prakṣiptaḥ — [[btsong na brim pa de ni bum pa 'dir blugs so]]// prakṣiptaṃ krayasubhagaṃ tadatra kumbhe  jā.mā.93ka/106; [[des khron pa rnying pa der blugs so]]// tena tasmin jīrṇakūpe prakṣiptāḥ vi.va.157kha/1.46; nikṣiptaḥ — [[ji ltar bum pa glo rdol du kha nas chu blugs pa 'og tu 'gro zhing mi gnas pa bzhin no]]// yathā sacchidrakumbhe mukhanikṣiptamudakamadhastād gacchati nāvatiṣṭhate bo.pa.93ka/57; dra.— [[de dag thos nas gzhon nu mas]]/ /[[bos te rin chen snod du ni]]/ /[[phog nas blugs te gus pa yis]]/ /[[sbrang rtsi'i 'o thug de la phul]]// etadākarṇya kanyābhyāmāhūya maṇibhājane  avatīryārpitaṃ bhaktyā tadasmai madhupāyasam  a.ka.225kha/25.13.
|dictionary=Negi
}}
}}

Latest revision as of 02:10, 28 July 2021

blugs pa
* saṃ.
  1. dānam — dri mi zhim pa bsal ba'i phyir bdug spos blugs so// daurgandhyavinivṛttaye dhūpadānam vi.sū.6ka/6; prakṣepaḥ — bog pa mi dbyung bar bya ba'i phyir dang phye dang yungs mar du bsres pa dag mer blugs so// tamikānutpattaye saktūnāṃ kaṭukatailamrakṣitānāmagnau prakṣepaḥ vi.sū.6ka/6
  2. snānam—bza' dang btung dang blugs pa dang/ /nyal dang log dang sems pa na// khānapāne yathā snāne jāgrat supto'pi cintayet he.ta.10ka/30;