brtsal ma thag tu 'byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* vi. prayatnānantarīyakaḥ — [[de ni tho bas bsnun sogs pa'i]]/ /[[brtsal ma thag tu 'byung ba yin]]// sa mudgaraprahārādiprayatnānantarīyakaḥ  ta.sa. 85ka/780; [[tho ba brdegs pa la sogs pa rtsol ba'i mjug thogs su shes pa dmigs pa ni tho ba brdegs pa la sogs pa'i brtsal ma thag tu byung ba zhes bya'o]]// mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate ta.pa.162kha/780; prayatnānantaraḥ — [[brtsal ma thag 'byung shes 'bras bu]]/ /[[rtsom byed nyid du'ang grub pa min]]// prayatnānantarajñānakāryārambhakatā na ca  ta.sa.100ka/885; [[brtsal ba'i mjug thogs su dmigs pa nyid ni brtsal ma thag tu 'byung banyid du brjod la]] prayatnānantaramupalabhyamānatvaṃ hi prayatnānantarīyakamucyate ta.pa.162ka/778  
|negi-def=* vi. prayatnānantarīyakaḥ — [[de ni tho bas bsnun sogs pa'i]]/ /[[brtsal ma thag tu 'byung ba yin]]// sa mudgaraprahārādiprayatnānantarīyakaḥ  ta.sa. 85ka/780; [[tho ba brdegs pa la sogs pa rtsol ba'i mjug thogs su shes pa dmigs pa ni tho ba brdegs pa la sogs pa'i brtsal ma thag tu byung ba zhes bya'o]]// mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate ta.pa.162kha/780; prayatnānantaraḥ — [[brtsal ma thag 'byung shes 'bras bu]]/ /[[rtsom byed nyid du'ang grub pa min]]// prayatnānantarajñānakāryārambhakatā na ca  ta.sa.100ka/885; [[brtsal ba'i mjug thogs su dmigs pa nyid ni brtsal ma thag tu 'byung banyid du brjod la]] prayatnānantaramupalabhyamānatvaṃ hi prayatnānantarīyakamucyate ta.pa.162ka/778  
* saṃ. prayatnānantarīyakatā — [[de lta yin dang 'jig pa 'di gnyis kyang rang bzhin med pa yin na]]/ [[de ji ltar 'di dag brtsal ma thag tu 'byung bar 'gyur te]] tataścaitau kha (?)nāśau dvāvapi niḥsvabhāvau, tat kathamanayoḥ prayatnānantarīyakatā bhavet ta.pa.208kha/887.
* saṃ. prayatnānantarīyakatā — [[de lta yin dang 'jig pa 'di gnyis kyang rang bzhin med pa yin na]]/ [[de ji ltar 'di dag brtsal ma thag tu 'byung bar 'gyur te]] tataścaitau kha (?)nāśau dvāvapi niḥsvabhāvau, tat kathamanayoḥ prayatnānantarīyakatā bhavet ta.pa.208kha/887.
|dictionary=Negi
}}
}}

Latest revision as of 03:24, 28 July 2021

brtsal ma thag tu 'byung ba
* vi. prayatnānantarīyakaḥ — de ni tho bas bsnun sogs pa'i/ /brtsal ma thag tu 'byung ba yin// sa mudgaraprahārādiprayatnānantarīyakaḥ ta.sa. 85ka/780; tho ba brdegs pa la sogs pa rtsol ba'i mjug thogs su shes pa dmigs pa ni tho ba brdegs pa la sogs pa'i brtsal ma thag tu byung ba zhes bya'o// mudgaraprahārādiprayatnānantarajñāno mudgaraprahārādiprayatnānantarīyaka ucyate ta.pa.162kha/780; prayatnānantaraḥ — brtsal ma thag 'byung shes 'bras bu/ /rtsom byed nyid du'ang grub pa min// prayatnānantarajñānakāryārambhakatā na ca ta.sa.100ka/885; brtsal ba'i mjug thogs su dmigs pa nyid ni brtsal ma thag tu 'byung banyid du brjod la prayatnānantaramupalabhyamānatvaṃ hi prayatnānantarīyakamucyate ta.pa.162ka/778

{{#arraymap:brtsal ma thag tu 'byung ba

|; |@@@ | | }}