bsngos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* vi. uddeśikam — [[skye bo mang po la bsngos pa'i byin gyis rlob pa]] mahājanoddeśikādhiṣṭhānam vi.sū.51kha/66;  
* vi. uddeśikam — [[skye bo mang po la bsngos pa'i byin gyis rlob pa]] mahājanoddeśikādhiṣṭhānam vi.sū.51kha/66;  
* saṃ. vikalpaḥ — upādhyāyāya vā cīvaraṃ vikalpayet  sa evaṃ vikalpahetoḥ… āryavaṃśavihārī bodhisattva ityucyate bo.bhū.77ka/89; saṃkalpaḥ — [[bsngos pa mi sbyin na]] saṃkalpyādāne vi.sū.28kha/35.
* saṃ. vikalpaḥ — upādhyāyāya vā cīvaraṃ vikalpayet  sa evaṃ vikalpahetoḥ… āryavaṃśavihārī bodhisattva ityucyate bo.bhū.77ka/89; saṃkalpaḥ — [[bsngos pa mi sbyin na]] saṃkalpyādāne vi.sū.28kha/35.
|dictionary=Negi
}}
}}

Latest revision as of 03:48, 28 July 2021

bsngos pa
* bhū.kā.kṛ. uddiṣṭam — sajjīkṛtāhārasyoddiṣṭebhyo'pareṣāmāgatau tadāvedanam vi.sū.74ka/91; pariṇāmitam — yathā gaganaṃ vistīrṇamanāvaraṇam, evaṃ bodhipariṇāmitaṃ taddānaṃ dadāti śi.sa. 149ka/144; saṃkalpitam — pudgale'nyatra saṅghe vā saṃkalpitasya… cīvarasya vi.sū.28kha/35; niryātitam — bsngos pa nyid niryātitatvam vi.sū.22ka/27; *vyākhyātam — anena sarvaṃ vyākhyātaṃ yatkiñcit sādhu laukikam śa.bu.39;
  • vi. uddeśikam — skye bo mang po la bsngos pa'i byin gyis rlob pa mahājanoddeśikādhiṣṭhānam vi.sū.51kha/66;
  • saṃ. vikalpaḥ — upādhyāyāya vā cīvaraṃ vikalpayet sa evaṃ vikalpahetoḥ… āryavaṃśavihārī bodhisattva ityucyate bo.bhū.77ka/89; saṃkalpaḥ — bsngos pa mi sbyin na saṃkalpyādāne vi.sū.28kha/35.

{{#arraymap:bsngos pa

|; |@@@ | | }}