chos 'di pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 2: Line 2:
 
|wylie=chos 'di pa
 
|wylie=chos 'di pa
 
|negi-def== [[sangs rgyas pa]] ihadhārmikaḥ, bauddhaḥ — bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti  ihadhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādūrdhvabhūmikānapyālaṃbate tadutpādanārtham abhi.sa.bhā.14kha/18; idandharmā — tattvamanaskāraścaiṣā idandharmāṇāmeva abhi.bhā.10kha/899; tadvyākhyā — ayaṃ dharmo buddha eṣāmiti idandharmāṇaḥ, teṣāmeva  bauddhānāmityarthaḥ abhi.sphu./899; idandharmakaḥ — [[chos 'di pa ma yin pa]] anedandharmakaḥ vi.sū.35ka/44.
 
|negi-def== [[sangs rgyas pa]] ihadhārmikaḥ, bauddhaḥ — bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti  ihadhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādūrdhvabhūmikānapyālaṃbate tadutpādanārtham abhi.sa.bhā.14kha/18; idandharmā — tattvamanaskāraścaiṣā idandharmāṇāmeva abhi.bhā.10kha/899; tadvyākhyā — ayaṃ dharmo buddha eṣāmiti idandharmāṇaḥ, teṣāmeva  bauddhānāmityarthaḥ abhi.sphu./899; idandharmakaḥ — [[chos 'di pa ma yin pa]] anedandharmakaḥ vi.sū.35ka/44.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 04:33, 28 July 2021

chos 'di pa
= sangs rgyas pa ihadhārmikaḥ, bauddhaḥ — bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti ihadhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādūrdhvabhūmikānapyālaṃbate tadutpādanārtham abhi.sa.bhā.14kha/18; idandharmā — tattvamanaskāraścaiṣā idandharmāṇāmeva abhi.bhā.10kha/899; tadvyākhyā — ayaṃ dharmo buddha eṣāmiti idandharmāṇaḥ, teṣāmeva bauddhānāmityarthaḥ abhi.sphu./899; idandharmakaḥ — chos 'di pa ma yin pa anedandharmakaḥ vi.sū.35ka/44.

{{#arraymap:chos 'di pa

|; |@@@ | | }}