chu shing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 6: Line 6:
# = [[klu shing]] varuṇaḥ, vṛkṣaviśeṣaḥ — varuṇo varaṇaḥ setustiktaśākaḥ kumārakaḥ a.ko.2.4.25;  
# = [[klu shing]] varuṇaḥ, vṛkṣaviśeṣaḥ — varuṇo varaṇaḥ setustiktaśākaḥ kumārakaḥ a.ko.2.4.25;  
* nā. rambhā, apsaroviśeṣaḥ ṅa.ko.22/rā.ko.4.96; dra. [[chu shing ma]]/
* nā. rambhā, apsaroviśeṣaḥ ṅa.ko.22/rā.ko.4.96; dra. [[chu shing ma]]/
|dictionary=Negi
}}
}}

Latest revision as of 04:47, 28 July 2021

chu shing
* saṃ.
  1. kadalī — kadalīva phalaṃ vihāya yāti kṣayamanyat kuśalaṃ hi sarvameva bo.a.1.12; kadalī vāraṇabusā rambhā mocāṃśumatphalā kāṣṭhīlā a.ko.
  2. 4.113; rambhā — chu shing brla rambhoruḥ kā.ā.2. 334
  3. = klu shing varuṇaḥ, vṛkṣaviśeṣaḥ — varuṇo varaṇaḥ setustiktaśākaḥ kumārakaḥ a.ko.2.4.25;
  • nā. rambhā, apsaroviśeṣaḥ ṅa.ko.22/rā.ko.4.96; dra. chu shing ma/

{{#arraymap:chu shing

|; |@@@ | | }}