ci zhig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# katarat — katareṇa bhājanena oṣadhyaḥ pītāḥ vi.va.189ka/1.63  
# katarat — katareṇa bhājanena oṣadhyaḥ pītāḥ vi.va.189ka/1.63  
# kva — [[ci zhig dgos]] kvopayujyate ta.sa.118ka/1018.
# kva — [[ci zhig dgos]] kvopayujyate ta.sa.118ka/1018.
|dictionary=Negi
}}
}}

Latest revision as of 04:52, 28 July 2021

ci zhig
# kim — 'di ci zhig kim idam jā.mā.16/8; gtso bo zhes bya 'di ci zhig prādhānyaṃ kimidaṃ nāma ta.sa.29ka/307; 'di la bdag gis ci zhig nongs ko'tra mamāparādhaḥ vi.va.153ka/1.41; ko hi — ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ a.ka.39.87; kiṃ nāma — ci zhig byed kinnāma kurute ta.pa.167kha/791; kiṃ nu khalu — 'di ci zhig kiṃ nu khalvidam jā.mā.356/209
  1. katarat — katareṇa bhājanena oṣadhyaḥ pītāḥ vi.va.189ka/1.63
  2. kva — ci zhig dgos kvopayujyate ta.sa.118ka/1018.

{{#arraymap:ci zhig

|; |@@@ | | }}