upadhānī (3681)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 1)
 
(CSV import BHS Import part 1)
Line 4: Line 4:
|bhs-page-num=135
|bhs-page-num=135
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>upaDAnI<k2>upaDAnI
|bhs-entry=<k1>upaDAnI<k2>upaDAnI<br><b>upadhānī</b>¦, some part of a lute, perhaps <i>bridge</i> (as the <i>support</i> on which the strings rest)?: AsP 515.19 droṇīṃ ca pratītya carma ca pratītya tantrīś ca pra° daṇḍaṃ ca pra° upadhānīś ca pra° koṇaṃ ca pra°…vīṇāyāḥ śabdo niścarati.
<b>upadhānī</b>¦, some part of a lute, perhaps <i>bridge</i> (as the <i>support</i> on which the strings rest)?: AsP 515.19 droṇīṃ ca pratītya carma ca pratītya tantrīś ca pra° daṇḍaṃ ca pra° upadhānīś ca pra° koṇaṃ ca pra°…vīṇāyāḥ śabdo niścarati.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Revision as of 13:58, 3 September 2021

upadhānī
Entry 3681, Page 135, Col. 2
<k1>upaDAnI<k2>upaDAnI
upadhānī¦, some part of a lute, perhaps bridge (as the support on which the strings rest)?: AsP 515.19 droṇīṃ ca pratītya carma ca pratītya tantrīś ca pra° daṇḍaṃ ca pra° upadhānīś ca pra° koṇaṃ ca pra°…vīṇāyāḥ śabdo niścarati.

{{#arraymap:

|; |@@@ | | }}