varaṭaka (13285)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 2)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
|bhs-page-num=470
|bhs-page-num=470
|bhs-column-num=1
|bhs-column-num=1
|bhs-entry=<k1>varawaka<k2>varawaka<br><b>varaṭaka</b>¦, m. or nt., <i>border, edge</i>(?): tasya (sc. nīlot- palasya) varaṭake candrastha-oṃkāraṃ bhāvayet Sādh 139.18; cakrābhyantara-varaṭake dhīḥkāraṃ…bhāvayet, bāhya-°ke kāliyogaṃ (see <b>kāli</b>)…cintayet 156.6--7.
|bhs-entry=(varawaka, varawaka)<br><b>varaṭaka</b>¦, m. or nt., <i>border, edge</i>(?): tasya (sc. nīlot- palasya) varaṭake candrastha-oṃkāraṃ bhāvayet Sādh 139.18; cakrābhyantara-varaṭake dhīḥkāraṃ…bhāvayet, bāhya-°ke kāliyogaṃ (see <b>kāli</b>)…cintayet 156.6--7.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 11:18, 17 September 2021

varaṭaka
Entry 13285, Page 470, Col. 1
(varawaka, varawaka)
varaṭaka¦, m. or nt., border, edge(?): tasya (sc. nīlot- palasya) varaṭake candrastha-oṃkāraṃ bhāvayet Sādh 139.18; cakrābhyantara-varaṭake dhīḥkāraṃ…bhāvayet, bāhya-°ke kāliyogaṃ (see kāli)…cintayet 156.6--7.

{{#arraymap:

|; |@@@ | | }}