vibhajati (14014)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 2)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
|bhs-page-num=494
|bhs-page-num=494
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>viBajati<k2>viBajati<br><b>vibhajati</b>¦ (= Pali id.), <i>explains</i> or <i>understands in</i> <i>detail</i>: arthaṃ vibhaktum Divy 494.26; yāvad gāthārthaṃ na vibhajati 495.18; (duḥkhaṃ āryasatyam) ācikṣati deśayati prajñāpayati vivarati vibhajati Mv iii.408.18; (alpaṃ vyapadiśāmi, tat svaśaktyā) °ti MSV ii.27.17.
|bhs-entry=(viBajati, viBajati)<br><b>vibhajati</b>¦ (= Pali id.), <i>explains</i> or <i>understands in</i> <i>detail</i>: arthaṃ vibhaktum Divy 494.26; yāvad gāthārthaṃ na vibhajati 495.18; (duḥkhaṃ āryasatyam) ācikṣati deśayati prajñāpayati vivarati vibhajati Mv iii.408.18; (alpaṃ vyapadiśāmi, tat svaśaktyā) °ti MSV ii.27.17.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 11:18, 17 September 2021

vibhajati
Entry 14014, Page 494, Col. 2
(viBajati, viBajati)
vibhajati¦ (= Pali id.), explains or understands in detail: arthaṃ vibhaktum Divy 494.26; yāvad gāthārthaṃ na vibhajati 495.18; (duḥkhaṃ āryasatyam) ācikṣati deśayati prajñāpayati vivarati vibhajati Mv iii.408.18; (alpaṃ vyapadiśāmi, tat svaśaktyā) °ti MSV ii.27.17.

{{#arraymap:

|; |@@@ | | }}