yāpayati, (1) (12471)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import BHS Import part 2)
 
m (Text replacement - "\<k1>(.*)\<k2>(.*)\<br>" to "($1, $2)<br>")
 
Line 4: Line 4:
|bhs-page-num=446
|bhs-page-num=446
|bhs-column-num=2
|bhs-column-num=2
|bhs-entry=<k1>yApayati<k2>yApayati<br><b>yāpayati, (1)</b>¦ trans., <i>nourishes, maintains</i>: ppp. (sa dārako…) yāpitaḥ pālito vardhitaḥ Divy 499.1, <i>was</i> <i>maintained, protected, nourished</i>; (<b>2</b>) intrans. (as in Pali yāpeti; orig., no doubt, with ellipsis of kālaṃ, which with yāp° in Skt. = <i>spends time</i>), <i>lives, spends time</i>: (buddhā bhagavantas) tiṣṭhanti dhriyante yāpayanti SP 6.10; 42.2; 184.5; (same verbs, 3 sg.) Sukh 62.9; (buddhā bha- gavanto) jīvanto dhriyanto yāpayanto Divy 93.6; 150.16; 196.18; (tathāgatam etarahi tiṣṭhantaṃ) yāpayantaṃ Mv ii.362.13; with instr., <i>lives (on…)</i>, (kola-vikṛtīhi, taṇḍula- vi°, tila-vi°) yāpenti Mv ii.125.9; 126.15; 128.2; phalā- phalehi yāpayituṃ iii.159.13; pakvabhaikṣeṇa yāpayi- ṣyāmi Av i.209.2; instr. (not of food but) pāṃśukūlena cīvareṇa yāpayitum Bhīk 22b.3, <i>to live with a robe con-</i> <i>sisting of refuse-rags</i>; abs., (during a famine) na sukaraṃ… yāpayitum Divy 471.4, <i>it was not easy to live</i>. See also <b>jāpayati</b>.
|bhs-entry=(yApayati, yApayati)<br><b>yāpayati, (1)</b>¦ trans., <i>nourishes, maintains</i>: ppp. (sa dārako…) yāpitaḥ pālito vardhitaḥ Divy 499.1, <i>was</i> <i>maintained, protected, nourished</i>; (<b>2</b>) intrans. (as in Pali yāpeti; orig., no doubt, with ellipsis of kālaṃ, which with yāp° in Skt. = <i>spends time</i>), <i>lives, spends time</i>: (buddhā bhagavantas) tiṣṭhanti dhriyante yāpayanti SP 6.10; 42.2; 184.5; (same verbs, 3 sg.) Sukh 62.9; (buddhā bha- gavanto) jīvanto dhriyanto yāpayanto Divy 93.6; 150.16; 196.18; (tathāgatam etarahi tiṣṭhantaṃ) yāpayantaṃ Mv ii.362.13; with instr., <i>lives (on…)</i>, (kola-vikṛtīhi, taṇḍula- vi°, tila-vi°) yāpenti Mv ii.125.9; 126.15; 128.2; phalā- phalehi yāpayituṃ iii.159.13; pakvabhaikṣeṇa yāpayi- ṣyāmi Av i.209.2; instr. (not of food but) pāṃśukūlena cīvareṇa yāpayitum Bhīk 22b.3, <i>to live with a robe con-</i> <i>sisting of refuse-rags</i>; abs., (during a famine) na sukaraṃ… yāpayitum Divy 471.4, <i>it was not easy to live</i>. See also <b>jāpayati</b>.
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
|dictionary=Edgerton Buddhist Hybrid Sanskrit Dictionary
}}
}}

Latest revision as of 11:29, 17 September 2021

yāpayati, (1)
Entry 12471, Page 446, Col. 2
(yApayati, yApayati)
yāpayati, (1)¦ trans., nourishes, maintains: ppp. (sa dārako…) yāpitaḥ pālito vardhitaḥ Divy 499.1, was maintained, protected, nourished; (2) intrans. (as in Pali yāpeti; orig., no doubt, with ellipsis of kālaṃ, which with yāp° in Skt. = spends time), lives, spends time: (buddhā bhagavantas) tiṣṭhanti dhriyante yāpayanti SP 6.10; 42.2; 184.5; (same verbs, 3 sg.) Sukh 62.9; (buddhā bha- gavanto) jīvanto dhriyanto yāpayanto Divy 93.6; 150.16; 196.18; (tathāgatam etarahi tiṣṭhantaṃ) yāpayantaṃ Mv ii.362.13; with instr., lives (on…), (kola-vikṛtīhi, taṇḍula- vi°, tila-vi°) yāpenti Mv ii.125.9; 126.15; 128.2; phalā- phalehi yāpayituṃ iii.159.13; pakvabhaikṣeṇa yāpayi- ṣyāmi Av i.209.2; instr. (not of food but) pāṃśukūlena cīvareṇa yāpayitum Bhīk 22b.3, to live with a robe con- sisting of refuse-rags; abs., (during a famine) na sukaraṃ… yāpayitum Divy 471.4, it was not easy to live. See also jāpayati.

{{#arraymap:

|; |@@@ | | }}