upanikṣipati (3697)

From Rangjung Yeshe Wiki - Dharma Dictionary
< Dictionaries‎ | Edgerton Buddhist Hybrid Sanskrit Dictionary
Revision as of 13:16, 3 September 2021 by Jeremi (talk | contribs) (CSV import BHS Import part 1)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
upanikṣipati
Entry 3697, Page 137, Col. 1
<k1>upanikzipati<k2>upanikzipati upanikṣipati¦ (not recorded in either mg., cf. next), (1) lays down, establishes (dharma): SP 121.5--7 yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati; sarvadharmāṃś ca kāsyapa tathāgato yuktyo- padiśaty (WT om. upadiśaty with v.l.) upanikṣipati; tathāgatajñānenopanikṣipati…; (2) includes: Śikṣ 42.13 …praṇidhānāni, tāny ekasmin mahāpraṇidhāne upa- nikṣiptāny antargatāny anupratiṣṭhāni.

{{#arraymap:

|; |@@@ | | }}