Semantic search

Jump to navigation Jump to search
Condition
Printout selection
Options
Parameters [
limit:

The maximum number of results to return
offset:

The offset of the first result
link:

Show values as links
headers:

Display the headers/property names
mainlabel:

The label to give to the main page name
intro:

The text to display before the query results, if there are any
outro:

The text to display after the query results, if there are any
searchlabel:

Text for continuing the search
default:

The text to display if there are no query results
class:

An additional CSS class to set for the table
transpose:

Display table headers vertically and results horizontally
sep:

The separator between results
prefix:

Control display of namespace in printouts
Sort options
Delete
Add sorting condition
WylieDefinitions
brda brtag pa shes pa=* vi. aśvahṛdayajñaḥ — rkang gis ni brda (rta )brtag pa shes kyi cho lo'i don ni mi shes so// nalastvaśvahṛdayajñaḥ, nākṣahṛdayābhijñaḥ ta.pa.266ka/1001; aśvahṛdayavedī — dus 'dab kyis ni cho lo'i don shes kyi brda (rta )brtag pa ni mi shes so// ṛtuuparṇaścākṣahṛdayajñaḥ, nāśvahṛdayavedī ta.pa.266ka/1001.
brda mi shes pavi. asamayajñaḥ — rig byed ni dbang po (dang por )thos pa na brda mi shes pa la rang nyid rang gi don rtogs par byed pa ma yin no// na hi prathame śruto'samayajñasya svayaṃ svamarthamāvedayate vedaḥ ta.pa.167kha/791.
brda shessaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034.
brda shes chen pomahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035.
brda shes kunsarvasaṃjñā, saṃkhyāviśeṣaḥ — bye ba phrag brgya na ther 'bum zhes bya'o//… rnam par brda shes ldan phrag brgya na brda shes kun zhes bya'o// śataṃ koṭīnāmayutaṃ nāmocyate…śataṃ visaṃjñāga(va)tīnāṃ sarvasaṃjñā nāmocyate la.vi.76kha/103.
brda sprod shes pavaiyākaraṇaḥ, vyākaraṇavettā mi.ko.62kha
brda' shessaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8034.
brda' shes chen pomahāsaṃjñā, saṃkhyāviśeṣaḥ ma.vyu.8035.
brda' shes kunsarvasaṃjñā, saṃkhyāviśeṣaḥ — rnam par brda' shes ldan phrag brgya na brda' shes kun zhes bya'o// śataṃ visaṃjñāvatīnāṃ sarvasaṃjñā nāmocyate ma.vyu.7975; dra. brda shes kun/
brda'i tshe na skyes pa'i shes pasaṅketakālotpannajñānam — brda'i tshe na mthong ba yang brda'i tshe na skyes pa'i shes pa'i yul nyid yin no// saṅketakāladṛṣṭatvaṃ ca saṅketakālotpannajñānaviṣayatvam nyā.ṭī.44ka/69.
brdar shes pa ma yin pavi. ajñātasamayaḥ — brdar shes pa nyid ma yin yang/ /de las don rtogs 'gyur ba yin// ajñātasamayasyāpi bhavedarthagatistataḥ ta.sa.55kha/535.
brtan pa dam pa'i ye shesnā. sattvottarajñānī, bodhisattvaḥ — byang chub sems dpa' kun tu bzang po dang 'jam dpal la stsogs pa 'di lta ste/ byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dang brtan pa dam pa'i ye shes dang samantabhadramañjuśrībodhisattvapūrvaṅgamaiḥ yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena sattvottarajñāninā ca ga.vyū.275ka/1.
bsam gtan dang mngon par shes pa brnyes pavi. dhyānābhijñāprāptaḥ, buddhasya — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o//…bsam gtan dang mngon par shes pa brnyes pa zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam, yasya pravartanāt tathāgata ityucyate…dhyānābhijña(ā)prāpta ityucyate la.vi.204kha/308.
bsam gyis mi khyab pa'i ye shesacintyajñānam—sangs rgyas kyi ye shes dang rang byung gi ye shes dang bsam gyis mi khyab pa'i ye shes kyang 'jig rten du rab tu 'byed do// buddhajñānaṃ svayambhūjñānamacintyajñānaṃ loke prabhāvyante a.sā.67kha/37.
bsam gyis mi khyab pa'i ye shes dang ldan pavi. acintyajñānī — de byang chub sems dpa'i dbang bcu po 'di dag thob ma thag nas bsam gyis mi khyab pa'i ye shes dang ldan pa yin/ tshad med pa'i ye shes dang ldan pa yin sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati… aprameyajñānī ca da.bhū.245kha/46.
bsam pa shes= bsam pa shes pa/
bsam pa shes pavi. āśayajñaḥ — skyes bu des gzhon nu de dag gi bsam pa shes pas sa ca puruṣasteṣāṃ kumārakāṇāmāśayajñaḥ sa.pu.30ka/52; brgya byin bsam pa shes pa yis// śakreṇa…āśayajñena a.ka.27ka/53.2.
bsam pa'i tshul legs par shes pavi. āśayasuvidhijñaḥ — sems can thams cad kyi bsam pa'i tshul legs par shes pa sarvasattvāśayasuvidhijñaḥ ra.vi.75kha/4.
bsams pa las byung ba'i shes rabpā. cintāmayī prajñā — thos pa dang bsams pa dang bsgoms pa las byung ba'i shes rab gang zag pa dang bcas pa yā'pi ca śrutacintābhāvanāmayī sāsravā prajñā abhi.bhā.27ka/12.
bsgom pa la sbyor ba dang mtshan ma'i 'du shespā. bhāvanatāprayoganimittasaṃjñā — laukikenopāyena bhāvanatāprayoganimittasaṃjñā bodhisattvānāṃ bandhanam rā.pa.236kha/132.
bsgom pa las byung ba'i shes rabpā. bhāvanāmayī prajñā ma.vyu.1553; tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate, cintāmayīṃ niśritya bhāvanāmayī jāyate abhi.bhā.8ka/891.
bsgoms pa las byung ba'i shes rabpā. bhāvanāmayī prajñā — yāpi ca śrutacintābhāvanāmayī sāsravā prajñā, upapattipratilambhikā ca sānucarā abhi.bhā.127-4/12; bhāvanāprayogajā bhāvanāmayī abhi.sphu./12.
bsgribs pa med pa'i ye shespā. anāvaraṇajñānam — bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par dag papā. anāvaraṇajñānaviśuddhiḥ — bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po anāvaraṇajñānaviśuddhi(śrī)garbhaḥ da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par dag pa'i dpal gyi snying po=(nā.) anāvaraṇajñānaviśuddhiśrīgarbhaḥ, bodhisattvaḥ — vajragarbheṇa ca bodhisattvena mahāsattvena… anāvaraṇajñānaviśuddhi(śrī)garbheṇa ca da.bhū.167ka/1.
bsgribs pa med pa'i ye shes rnam par thar papā. anāvaraṇajñānavimokṣaḥ— bsgribs pa med pa'i ye shes rnam par thar pa'i gnas anāvaraṇajñānavimokṣasthānam da.bhū.196kha/19.
bsgribs pa med pa'i ye shes rnam par thar pa'i gnaspā. anāvaraṇajñānavimokṣasthānam — tacca anāvaraṇajñānavimokṣasthānaṃ nānyatra sarvadharmayathāvad avabodhāt da.bhū.196kha/19.
bsgribs pa thams cad rnam par 'thor ba'i ye shes kyis rnam par non pa=(nā.) sarvāvaraṇavikiraṇajñānavikrāmī, bodhisattvaḥ — lokadhātusamudrāṇāṃ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātoḥ asaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ ga.vyū.287ka/10.
bsgrub par bya ba'i shes byedsādhyajñāpakam — tathā hi jñāpako hetuḥ vaco vā tatprakāśakam siddheḥ nimittatāṃ gacchan sādhyajñāpakamucyate ta.sa.6ka/84.
bskal pa la 'jug pa'i ye shespā. kalpapraveśa(samavasaraṇa)jñānam — sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā asaṃkhyeyakalpaikakalpasamavasaraṇatā…sarvasaṃjñākṛteṣu kalpasamavasaraṇatā evaṃ pramukhānyaprameyāṇi asaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti da.bhū.266kha/59.
bskal pa shes pa= rtsis pa/
bskal pa thams cad khong du chud pas tha mi dad pa'i ye shessarvakalpānugamāsaṃbhinnajñānaḥ, bodhisattvasamādhiḥ — sarvakalpānugamāsaṃbhinnajñānena bodhisattvasamādhinā…etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraistai bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti ga.vyū.306kha/29.
bsngags 'os ye shes ldan papraśastajñānayogitvam — teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate praśastajñānayogitvādetāvat tasya lakṣaṇam ta.sa.121kha/1051.
bsod nams dang ye shes kyi stobs kyis mngon par 'phags pavi. puṇyajñānabalābhyudgataḥ — byang chub sems dpa'bsod nams dang ye shes kyi stobs kyis mngon par 'phags pa bodhisattvaḥ… puṇyajñānabalābhyudgataḥ da.bhū.239kha/42.
bsod nams dang ye shes kyi tshogspā. puṇyajñānasambhāraḥ — bsod nams dang ye shes kyi tshogs kyis bsdus pa'i rton pa puṇyajñānasambhārasaṃgṛhīta upastambhaḥ sū.vyā.131kha/4.
bsod nams dang ye shes kyi tshogs chen pomahāpuṇyajñānasambhāraḥ — tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro// sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094; mahatpuṇyajñānasambhāraḥ — sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173kha/171.
bsod nams dang ye shes kyi tshogs chen po mnga' bavi. mahatpuṇyajñānasambhāraḥ, buddhasya — sangs rgyas bcom ldan 'das rnams ni bsod nams dang ye shes kyi tshogs chen po mnga' ba buddhā bhagavanto mahatpuṇyajñānasambhārāḥ śi.sa.173ka/171.
bsod nams dang ye shes kyi tshogs chen po yang dag par grub pasamudāgatapuṇyajñānamahāsambhāraḥ lo.ko.2516.
bsod nams dang ye shes kyi tshogs chen po yongs su zin pavi. suparigṛhītamahāpuṇyajñānasambhāraḥ — byang chub sems dpa'bsod nams dang ye shes kyi tshogs (chen po )yongs su zin pa bodhisattvaḥ…suparigṛhītamahāpuṇyajñānasambhāraḥ da.bhū.261kha/55.
bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pamahāpuṇyajñānasambhārasamudāgamaḥ — tshogs ni bsod nams dang ye shes kyi tshogs chen pos yang dag par 'grub pa'i phyir ro// sambhāreṇa mahāpuṇyajñānasambhārasamudāgamāt abhi.bhā.57ka/1094.
bsod nams dang ye shes kyi tshogs dang ldan pavi. puṇyajñānasambhārasahagataḥ — bsod nams dang ye shes kyi tshogs dang ldan pa ni mdzod lta bu ste puṇyajñānasambhārasahagataḥ koṣṭhāgāropamaḥ sū.vyā.141kha/18.
bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya bapuṇyajñānasambhāropacayaḥ — bsod nams dang ye shes kyi tshogs kyi rnam par bstsags par bya ba ji lta bur bstsags pas yathārūpeṇa puṇyajñānasambhāropacayena sambhṛtena da.bhū.213kha/28.
bsod nams dang ye shes kyi tshogs thams cad la goms papā. sarvapuṇyajñānasambhārābhyāsaḥ, hetusampadbhedaḥ — rgyu phun sum tshogs pa ni rnam pa bzhi ste/ bsod nams dang ye shes kyi tshogs thams cad la goms pa danggus par byas te goms pa'o// caturdhā hetusampat—sarvapuṇyajñānasambhārābhyāsaḥ…satkṛtyābhyāsaśca abhi.bhā.58ka/1096.
bsod nams dang ye shes kyi tshogs yang dag par ma grubasamudāgatapuṇyajñānasambhāraḥ lo.ko.2516.
bsod nams ye shes kyis sprulvi. puṇyajñānavinirmitaḥ — bsod nams ye shes kyis sprul bcom ldan 'das ni 'dul dka'i sems can rnams kyis rtag tu ni/ /'jigs byed 'jigs su rung ba'i gzugs dang skye bo mkhas pa rnams kyis dregs dang bral bar mthong// puṇyajñānavinirmitaṃ bhagavato durdāntasattvāḥ sadā rūpaṃ bhairavabhīṣaṇaṃ gatamadaṃ paśyanti santo janāḥ vi.pra.29ka/4.1.
bsod snyoms kyis chog shes pavi. piṇḍapātasantuṣṭaḥ ma.vyu.2374 (45kha).
bsre ba shes papratyavamarśaḥ — so so'i bsre ba shes pa yis/ /ba lang ba lang min pa'ang 'grub// gāvo'gāvaśca saṃsiddhā bhinnapratyavamarśataḥ ta.sa.39kha/407; dra. bsre ba'i shes pa/
bsre ba'i shes paāmarśanacetaḥ — de tsam las ni byung ba yi/ /bsre ba'i shes pas nges par 'gyur// niścīyate ca tanmātrabhāvyāmarśanacetasā ta.sa.108ka/942.
bstan bcos mi shes pavi. aśāstrajñaḥ — skye bo bstan bcos mi shes pas/ /yon tan skyon dag ji ltar dbye// guṇadoṣānaśāstrajñaḥ kathaṃ vibhajate janaḥ kā.ā.1.8.
bstan bcos shes pa