Semantic search

Jump to navigation Jump to search
Condition
Printout selection
Options
Parameters [
limit:

The maximum number of results to return
offset:

The offset of the first result
link:

Show values as links
headers:

Display the headers/property names
mainlabel:

The label to give to the main page name
intro:

The text to display before the query results, if there are any
outro:

The text to display after the query results, if there are any
searchlabel:

Text for continuing the search
default:

The text to display if there are no query results
class:

An additional CSS class to set for the table
transpose:

Display table headers vertically and results horizontally
sep:

The separator between results
prefix:

Control display of namespace in printouts
Sort options
Delete
Add sorting condition
WylieDefinitions
chos spyod pa rnam pa bcudaśadhā dharmacaritam : 1 yi ge 'bri ba lekhanā, 2 mchod pa pūjanā, 3 sbyin pa dānam, 4 nyan pa śravaṇam, 5 klog pa vācanam, 6 'dzin pa udgrahaṇam, 7 rab tu ston pa prakāśanā, 8 kha 'don byed pa svādhyāyanam, 9 sems pa cintanā, 10 sgom pa bhāvanā ma.bhā.21ka/157; ma.vyu.902.
chos tha dad pa yang dag par shes papā. dharmapratisaṃvit, pratisaṃvidbhedaḥ — catasro bodhisattvapratisaṃvido'nupravartante…yaduta dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvit da.bhū.254kha/51.
chos tha dad yang dag shes= chos tha dad pa yang dag par shes pa/
chos thams cad kyi don dam par 'jug pa'i ye shespā. sarvadharmaparamārthāvatārajñānam — iha bodhisattvena prathame'nantare vihāre daśākāraṃ sarvadharmaparamārthāvatārajñānaṃ pratilabdhaṃ bhavati bo.bhū.181kha/239.
chos thams cad kyi don rnam par 'byed pa'i sgron mapā. sarvadharmārthavivaraṇapradīpaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmārthavivaraṇapradīpena bodhisattvasamādhinā ga.vyū.306kha/29.
chos thams cad kyi ngo bo nyid shes pa las nges par 'byung bapā. sarvadharmasvabhāvajñānanirgamaḥ, samādhiviśeṣaḥ — sarvadharmasvabhāvajñānanirgamo nāma samādhiḥ a.sā.429kha/242.
chos thams cad kyi rang bzhin mtshan nyid yongs su shes pas rab tu 'byed papā. sarvadharmasvabhāvalakṣaṇaparijñāprabhedaḥ, bodhisattvasamādhiviśeṣaḥ — tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ yaduta samantadharmadhātuvyūhena bodhisattvasamādhināvataranti…sarvadharmasvabhāvalakṣaṇā(ṇa)parijñāprabhedena bodhisattvasamādhinā ga.vyū.306ka/29.
chos thams cad kyi rang bzhin rnam par 'byed papā. sarvadharmasvabhāvavicayaḥ, bodhisattvasamādhiviśeṣaḥ — abhiṣekabhūmisamāpannasya vimalo nāma samādhiḥ āmukhībhavati…sarvadharmasvabhāvavicayaśca nāma da.bhū.261kha/55.
chos thams cad la rnam par blta bapā. sarvadharmavipaśyanaḥ, samādhiviśeṣaḥ — chos thams cad la rnam par blta ba zhes bya ba'i ting nge 'dzin sarvadharmavipaśyano nāma samādhiḥ a.sā.430ka/242.
chos thams cad la sgrib pa med pa'i ye shes canvi. sarvadharmānāvaraṇajñānī mi.ko.106ka
chos thams cad mi shes pa sel bapā. sarvadharmājñānavidhvaṃsanaḥ, samādhiviśeṣaḥ — chos thams cad mi shes pa sel ba zhes bya ba'i ting nge 'dzin sarvadharma(rmā) jñānavidhvaṃsano nāma samādhiḥ a.sā.429kha/242.
chos thams cad mnyam pa nyid kyi ye shes kyi phyag rgyapā. sarvadharmasamatājñānamudrā ma.vyu.4301.
chos thams cad rnam par bsal bapā. sarvadharmavidhūnanaḥ, samādhiviśeṣaḥ — chos thams cad rnam par bsal ba zhes bya ba'i ting nge 'dzin sarvadharmavidhūnano nāma samādhiḥ a.sā.429kha/242.
chos thams cad rnam par phye ba la 'jug cing shin tu brtag pa yang dag par bsgrub papā. (?) sarvadharmapraveśavibhaktinistīrṇasamudāgamaḥ — dharmameghāyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti…samāsataḥ sarvadharmapraveśavibhaktinistīrṇasamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265kha/58.
chos thams cad shes par bya ba'i bzo mngon par shes pa dang ldan papā. sarvadharmajñānaśilpābhijñāvān, bodhisattvajñānālokaviśeṣaḥ — ahaṃ kulaputra sarvadharmajñānaśilpābhijñāvantaṃ bodhisattvajñānālokaṃ jānāmi ga.vyū.5ka/104.
chos thams cad snga nas rnam par dag pa mnyam pa nyidpā. sarvadharmādiviśuddhisamatā, dharmasamatābhedaḥ — sa (ṣaṣṭhīṃ bodhisattvabhūmiṃ) daśabhirdharmasamatābhiravatarati…yaduta sarvadharmānimittasamatayā ca…sarvadharmādiviśuddhisamatayā ca da.bhū.219ka/31.
chu khams= chu'i khams/
chu'i khams

pā.

  1. abdhātuḥ, dhātubhedaḥ — ṣaḍ dhātavaḥ pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca śrā.bhū./211; bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ abhi.ko.1.12; abdhātukaḥ he.ta.16ka/50
  2. toyadhātuḥ — ṣaṭ kulānīti akṣarasukhaṃ jñānadhātuḥ, vijñānamākāśadhātuḥ, saṃskāro vāyudhātuḥ, vedanā tejodhātuḥ, saṃjñā toyadhātuḥ, rūpaṃ pṛthvīdhāturiti garbhajānāṃ sāvaraṇāni; buddhānāṃ nirāvaraṇāni vi.pra.121kha/1, pṛ.20.
chung ngu'i 'jig rten gyi khamspā. kṣudrakalokadhātuḥ — kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvāḥ sa.pu.123ka/196.
cung shes= cung zad shes pa/
cung shes pa= cung zad shes pa/
cung zad shes= cung zad shes pa/
cung zad shes pavi. kiñcijjñaḥ — kiñcijjño'pītyādi na hi kiñcinmātrātīndriyapadārthaparijñānamātreṇa dharmādharmādiparijñānaṃ tasya siddhyati ta.pa.270kha/1009; = cung zad shes pa po/
cung zad shes pa povi. kiñcijjñaḥ — kiñcijjño'pi hi śaknoti stokān bhramayituṃ narān ta.sa.116kha/1009; = cung zad shes pa/
cung zad tsam don rnam sheskiñcinmātrārthavijñānam — samastavastuvijñānamasya kāraṇatāṃ gatam kiñcinmātrārthavijñānaṃ nimittaṃ tasya tu sthitam ta.sa.131ka/1116.
da ltar byung ba'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyidpā. pratyutpannabuddhadharmaviśuddhyāśayasamatā, cittāśayaviśuddhisamatābhedaḥ — de sems kyi bsam pa rnam par dag pa'i mnyam pa nyid bcus 'jug go/…da ltar byung ba'i sangs rgyas kyi chos kyis bsam pa rnam par dag pa mnyam pa nyid dang sa daśabhiścittāśayaviśuddhisamatābhiravatarati…pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca da.bhū.211kha/27.
da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs papā. pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanam, āveṇiko buddhadharmaḥ — da ltar gyi dus la ma chags ma thogs pa'i ye shes gzigs par 'jug go/ pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate ma.vyu.153.
dad dang shes rab brtser ldanvi. śraddhāprajñākṛpānvitaḥ — mi dal kun las thar ba dang/ /dad dang shes rab brtse ldan zhing/ /zas dang spyod pa phun tshogs nas/ /rtag tu tshe rabs dran gyur cig/ sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ ākārācārasampannāḥ santu jātismarāḥ sadā bo.a.38kha/10.27.
dag pa pa rnam pa bzhi

caturvidhaṃ śuddhakam :

  1. nyams pa'i cha dang mthun pa hānabhāgīyam
  2. khyad par gyi cha dang mthun pa viśeṣabhāgīyam
  3. gnas pa'i cha dang mthun pa sthitibhāgīyam
  4. nges par 'byed pa'i cha dang mthun pa nirvedhabhāgīyam abhi.bhā.73kha/1156.
dag pa'i khams= dngul chu/
dam shes

= dam tshig shes pa vi. samayajñaḥ — bzang ngan shes shing dus shes pa/ /khyab bdag dam shes dam tshig ldan// śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ nā.sa.

dam tshig sdom las rnam par grolvi. samayasaṃvaravinirmuktaḥ — dam tshig sdom las rnam par grol/ /rnal 'byor ldan pas spyod par byed// samayasaṃvaravinirmuktaścaryāṃ kurute suyogavān he.ta.7kha/20.
dam tshig shes= dam shes/
dang po'i shes papā. prathamaṃ jñānam, mūlajñānam — rtsa ba ni dang po'i shes pa'o// mūlaṃ prathamaṃ jñānam ta.pa.224kha/917; prathamaḥ pratyayaḥ — rgyu 'dis dang po'i shes pa yang/ /tshad ma nyid du nges pa yin// pratyaye prathame'pyasmāddhetoḥ prāmāṇyaniścayaḥ ta.sa.108ka/943.
dbang gi rnam dag= dbang gi rnam par dag pa
dbang gi rnam par dag papā. sekaviśuddhiḥ — da ni chu ni sgrol ma la sogs lha mo zhes pa la sogs pas dbang gi rnam par dag pa gsungs te idānīṃ sekaviśuddhirucyate —toyaṃ tārādidevya ityādinā vi.pra.152kha/3.99.
dbang phyug rnam pa brgyad

aiśvaryamaṣṭavidham —

  1. phra ba aṇimā,
  2. yang ba laghimā,
  3. mchod par bya ba mahimā,
  4. gar yang phyin pa prāptiḥ,
  5. 'dod dgur ldan pa prākāmyam,
  6. bdag por gyur pa īśitvam,
  7. dbang du gyur pa vaśitvam,
  8. dga' mgur gnas pa yatrakāmāvasāyitā ta.pa.271kha/1011.
dbang po gcig gi shes pa'i gzung bar bya bavi. ekendriyajñānagrāhyam — dbang po gcig gi shes pa'i gzung bar bya ba mig la sogs pa 'dod pa la mngon du phyogs pa'i dngos po gnyis gcig la gcig ltos pa na shes pa gcig la 'dre ba zhes bya'o// ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyonyāpekṣamekajñānasaṃsargi kathyate nyā.ṭī.50ka/101.
dbang po las 'das pa shes pa
dbang po las 'das pa shes pa nyidatīndriyajñatvam— gang phyir skyes bu las kyang ni/ /rig byed tshad ma nyid du gnas/ /de ni dbang 'das shes nyid na/ /de las de ni tshad nyid gyur// vedasyāpi pramāṇatvaṃ yasmāt puruṣataḥ sthitam tasya cātīndriyajñatve tatastasmin pramāṇatā ta.sa.113kha/988.
dbang po las 'das pa'i dngos don shes pavi. atīndriyapadārthajñaḥ — dbang 'das dngos don shes pa ni/ /'ga' zhig khyod la yod pa min// atīndriyapadārthajño na hi kaścit samasti vaḥ ta.sa.130kha/1113.
dbang po las 'das pa'i don shes paatīndriyārthavijñānam — dbang 'das don shes dang ldan pas/ /skyes bu rnams la shes rab sogs/ /yon tan ldan nyid dmigs 'gyur te/ /rig la sogs pa'i nus yod phyir/ atīndriyārthavijñānayogenāpyupalabhyate prajñādiguṇayogitvaṃ puṃsāṃ vidyādiśaktitaḥ ta.sa.123kha/1075.
dbang po las 'das pa'i shes papā. atyakṣavijñānam— gang dag tshad ma'i spyod yul la'ang/ /tshad ma'i gnod dkrugs tshig brjod na/ /de dag dbang po las 'das pa'i/ /shes pa'i nus ldan ring bar 'gyur/ pramāṇagocarā yeṣāṃ pramābādhākulaṃ vacaḥ teṣāmatyakṣavijñānaśaktiyogo hi dūrataḥ ta.sa.122ka/1062.
dbang po las 'das pa'i shes pa canvi. atīndriyajñānaḥ — gsal bar dbang 'das shes pa can/ /gzhan gyis de yang khas blang dgos// vispaṣṭātīndriyajñānaḥ so'bhyupeyaḥ parairapi ta.sa.114ka/988.
dbang po rnam par 'phel baindriyavivṛddhiḥ, indriyasañcāraḥ — gnyen po skyes dang 'bras thob dang/ /dbang po rnam par 'phel rnams su// pratipakṣodayaphalaprāptīndriyavivṛddhiṣu abhi.ko.18ka/5.63.
dbang po rnam par dbye baindriyavibhaktiḥ — dbang po rnam par dbye ba'i tshul ji lta ba dangchos ston te yathendriyavibhaktitaḥ…dharmaṃ deśayati da.bhū.254ka/50.
dbang po'i rnam pa phyir bzlog tu rung ba dang phyir bzlog tu mi rung bavivartyāvivartyendriyapravibhāgatā — dbang po'i rnam pa phyir bzlog tu rung ba dang phyir bzlog tu mi rung ba dangyang dag pa ji lta ba bzhin du rab tu shes so// vivartyāvivartyendriyapravibhāgatāṃ ca…(yathābhūtaṃ) prajānāti da.bhū.252kha/50.
dbang po'i rnam par shes papā. indriyavijñānam — dbang po'i rnam par shes pa ni nye ba tsam 'dzin pa'i phyir don la ltos pa yin la indriyavijñānaṃ tu sannihitārthamātragrāhitvādarthasāpekṣam nyā.ṭī.41kha/52.
dbang po'i shes paindriyajñānam — sbyor bar byed pa ni dran pa nyid kyis byed kyi/ dbang po'i shes pas ni ma yin te ghaṭanā kriyamāṇā smṛtyaiva kriyate, nendriyajñānena ta.pa.7kha/461; rang gi snang ba'i dbang shes la/ /rgyu yin dbang pos bzung bar 'dod// svanirbhāsīndriyajñānaheturaindriyako bhavet ta.sa.100ka/885; akṣajñānam — dbang po'i shes pa'i gzung bar bya bar 'gyur bas de yang rtags ma yin no// akṣajñānagrāhyaṃ bhavatīti na tasyāpi liṅgatvam vā.ṭī.54ka/6.
dbang rnam pa bzhi

caturdhā vaśitā —

  1. rnam par mi rtog pa la dbang ba nirvikalpavaśitā,
  2. zhing yongs su dag pa la dbang ba kṣetrapariśuddhivaśitā,
  3. ye shes la dbang ba jñānavaśitā,
  4. las la dbang ba karmavaśitā ma.bhā.9kha/75.