bkod pa chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:49, 27 July 2021 by Jeremi (talk | contribs) (CSV import of Negi entries Part-1)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
bkod pa chen po
mahāvyūhaḥ
  1. buddhasya paryāyaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate …mahāvyūha ityucyate la.vi.205kha/309
  2. samādhiviśeṣaḥ ma.vyu.613
  3. kalpabhedaḥ — avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati sa.pu.55ka/97
  4. nā. devaputraḥ — ṣoḍaśa ca bodhimaṇḍaparipālakā devaputrāḥ tadyathā utkhalī ca nāma devaputraḥ sūtkhalī ca nāma prajāpatiśca śūrabalaśca keyūrabalaśca supratisthitaśca mahiṃdharaśca avabhāsakaraśca vimalaśca dharmeśvaraśca dharmaketuśca siddhapātraśca apratihatanetraśca mahāvyūhaśca śīlaviśuddhanetraśca padmaprabhaśca la.vi.137ka/202.

{{#arraymap:bkod pa chen po

|; |@@@ | | }}