brgyud

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 03:16, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Entries Part-1 Take-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
brgyud
# vaṃśaḥ — vaṃśe'smākaṃ tu kanyānāṃ śulkam ādīyate mahat a.ka.21.10; anvayaḥ — ikṣvākuḥ anvaye tasya tasya cābhūd virūḍhakaḥ a.ka.26.14 2 vaṃśyaḥ — ikṣvākurājavaṃśyena tena garbhasthitena sā bhūrnidhānavatīvābhūd bhavyalakṣaṇalakṣitā a.ka.24. 10
  1. paddhatiḥ— anādigotrapaddhatyāṃ syānna skhalanaṃ striyā pra.a.10ka/11
  2. tantram, kuṭumbakṛtyam — gṛhatantrasamyakpraṇayanāya kulodayāya prajñā bo.bhū.114kha/147
  3. = rgyud tantram — mantratantrādisāmarthyād guḍādau viṣaśaktyā pra.a.25-3/56.

{{#arraymap:brgyud

|; |@@@ | | }}