der gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:01, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
der gnas pa
vi. tatsthaḥ — gang phyir don de dbang 'das pa/ /der gnas sbyor de'ang dbang po 'das// atīndriyā yataste'rthāstatstho yogo'pyatīndriyaḥ ta.sa.87ka/794; tatratyaḥ — der gnas yon tan skyon rnams ni/ /de dag shes pa'i dbang du byas// tatratyaguṇadoṣāṇāṃ jñāne te'dhikṛtā yataḥ ta.sa.77ka/721; prāṅnataḥ — de ltar der gnas pas 'jug phyir/ /log par 'jug phyir brtad (gtad )pa yi// evaṃ prāṅnatayā vṛttyā pratyagvṛttisamarpitam ta.pa.191ka/846.

{{#arraymap:der gnas pa

|; |@@@ | | }}