dgra bcom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:03, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
dgra bcom pa
pā.
  1. arhat — arhan punarmahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvādarhannityucyate mahāmatirāha trayaḥ punarbhagavatā arhanto'bhihitāḥ tatkatamasya ayaṃ bhagavannarhacchabdo nipātyate… bhagavānāha śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya, na tvanyeṣām la.a.103ka/49
  2. = dgra bcom ma arhantī, arhattvaprāptā strī — tayā… sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam arhantī saṃvṛttā a.śa.190kha/176
  3. = dgra bcom pa nyid/

{{#arraymap:dgra bcom pa

|; |@@@ | | }}