ji snyed pa yod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:30, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
ji snyed pa yod pa
= ji snyed yod pa
  • vi. yāvadbhāvikam — ji snyed pa yod pa nyid yāvadbhāvikatā śrā.bhū./195
  • pā. yāvadbhāvikatā, vastuparyantatābhedaḥ — tattvārthaḥ katamaḥ samāsato dvividhaḥ yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṃ bhūtatā yāvadbhāvikatāñcā ārabhya yā dharmāṇāṃ sarvatā bo.bhū.23ka/25; dra. ji snyed pa yod pa nyid/ ji snyed pa yod pa nyid pā. yāvadbhāvikatā vastuparyantatābhedaḥ — vastuparyantatā katamā yadālambanasya ya(āva)dbhāvikatā yathāvadbhāvikatā ( ca ) śrā.bhū./195; dra. ji snyed pa yod pa/ ji lta ba bzhin du yod pa nyid/

{{#arraymap:ji snyed pa yod pa

|; |@@@ | | }}