khas mi len pa

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 12:40, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-2)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
khas mi len pa
* kri. nopagacchati ma.vyu.6483; nābhyupagamyate nanu ko'tiśayastasya prāktanādasti yena tat parataḥ pūrvavijñānamiva nābhyupagamyate ta.sa.108ka/942;
  • saṃ. anabhyupagamaḥ — evaṃvidhasya dṛśyasya sattve'nupalabdhasyāsattvānabhyupagama iti vā.ṭī.67kha/22; ananujñānam — ādhārādheyatābhāvāttathatābuddhayormithaḥ paryāyeṇānanujñānaṃ mahattā sāpramāṇatā abhi.a.2.12 vi. apratijñātam — na pratijñātasya vṛthā vā pratideśanayārūḍhiḥ vi.sū.91kha/109.

{{#arraymap:khas mi len pa

|; |@@@ | | }}