mgyogs 'gro

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 15:15, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi Part-3)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
mgyogs 'gro
* vi. = mgyogs par 'gro ba vi. śīghragāmī — manovadapratihataśīghragāmitvānmanomaya ityucyate la.a.87kha/34; raṃhaḥ — shin tu mgyogs 'gro rta yis aśvenātiraṃhasā a.ka.68.11; javanaḥ mi.ko.50ka
  • saṃ.
  1. = rta turaṅgaḥ, aśvaḥ — bālāhākhyaṃ vijitapavanaṃ taṃ prakṛṣṭaṃ turaṅgam a.ka.6.189; ghoṭake pītituragaturaṃgāśvaturaṃgamāḥ vājivāhārvagandharvahayasaindhavasaptayaḥ a.ko.2.8.43
  2. syadaḥ, vegaḥ — raṃhastarasī tu rayaḥ syadaḥ javo'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam satvaraṃ capalaṃ tūrṇamavilambitamāśu ca a.ko.1.1.66.

{{#arraymap:mgyogs 'gro

|; |@@@ | | }}